कच् + सन् Dhatu Roop - कचँ बन्धने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
चिकचिषाञ्चक्रे / चिकचिषांचक्रे / चिकचिषाम्बभूव / चिकचिषांबभूव / चिकचिषामास
चिकचिषाञ्चक्राते / चिकचिषांचक्राते / चिकचिषाम्बभूवतुः / चिकचिषांबभूवतुः / चिकचिषामासतुः
चिकचिषाञ्चक्रिरे / चिकचिषांचक्रिरे / चिकचिषाम्बभूवुः / चिकचिषांबभूवुः / चिकचिषामासुः
मध्यम
चिकचिषाञ्चकृषे / चिकचिषांचकृषे / चिकचिषाम्बभूविथ / चिकचिषांबभूविथ / चिकचिषामासिथ
चिकचिषाञ्चक्राथे / चिकचिषांचक्राथे / चिकचिषाम्बभूवथुः / चिकचिषांबभूवथुः / चिकचिषामासथुः
चिकचिषाञ्चकृढ्वे / चिकचिषांचकृढ्वे / चिकचिषाम्बभूव / चिकचिषांबभूव / चिकचिषामास
उत्तम
चिकचिषाञ्चक्रे / चिकचिषांचक्रे / चिकचिषाम्बभूव / चिकचिषांबभूव / चिकचिषामास
चिकचिषाञ्चकृवहे / चिकचिषांचकृवहे / चिकचिषाम्बभूविव / चिकचिषांबभूविव / चिकचिषामासिव
चिकचिषाञ्चकृमहे / चिकचिषांचकृमहे / चिकचिषाम्बभूविम / चिकचिषांबभूविम / चिकचिषामासिम