अभि + वि + दृश् Dhatu Roop - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्
दृशिँर् प्रेक्षणे - भ्वादिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
अभिविदृश्यते
अभिविदृश्येते
अभिविदृश्यन्ते
मध्यम
अभिविदृश्यसे
अभिविदृश्येथे
अभिविदृश्यध्वे
उत्तम
अभिविदृश्ये
अभिविदृश्यावहे
अभिविदृश्यामहे