अप + मस्क् Dhatu Roop - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
अपामस्किष्यत
अपामस्किष्येताम्
अपामस्किष्यन्त
मध्यम
अपामस्किष्यथाः
अपामस्किष्येथाम्
अपामस्किष्यध्वम्
उत्तम
अपामस्किष्ये
अपामस्किष्यावहि
अपामस्किष्यामहि