Comparison of various Lakaaras of मू - मूङ् - बन्धने भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्
प्रथम एकवचनम्
मवते
मुमुवे
मोता
मोष्यते
मवताम्
अमवत
मवेत
मोषीष्ट
अमोष्ट
अमोष्यत
प्रथम द्विवचनम्
मवेते
मुमुवाते
मोतारौ
मोष्येते
मवेताम्
अमवेताम्
मवेयाताम्
मोषीयास्ताम्
अमोषाताम्
अमोष्येताम्
प्रथम बहुवचनम्
मवन्ते
मुमुविरे
मोतारः
मोष्यन्ते
मवन्ताम्
अमवन्त
मवेरन्
मोषीरन्
अमोषत
अमोष्यन्त
मध्यम एकवचनम्
मवसे
मुमुविषे
मोतासे
मोष्यसे
मवस्व
अमवथाः
मवेथाः
मोषीष्ठाः
अमोष्ठाः
अमोष्यथाः
मध्यम द्विवचनम्
मवेथे
मुमुवाथे
मोतासाथे
मोष्येथे
मवेथाम्
अमवेथाम्
मवेयाथाम्
मोषीयास्थाम्
अमोषाथाम्
अमोष्येथाम्
मध्यम बहुवचनम्
मवध्वे
मुमुविढ्वे / मुमुविध्वे
मोताध्वे
मोष्यध्वे
मवध्वम्
अमवध्वम्
मवेध्वम्
मोषीढ्वम्
अमोढ्वम्
अमोष्यध्वम्
उत्तम एकवचनम्
मवे
मुमुवे
मोताहे
मोष्ये
मवै
अमवे
मवेय
मोषीय
अमोषि
अमोष्ये
उत्तम द्विवचनम्
मवावहे
मुमुविवहे
मोतास्वहे
मोष्यावहे
मवावहै
अमवावहि
मवेवहि
मोषीवहि
अमोष्वहि
अमोष्यावहि
उत्तम बहुवचनम्
मवामहे
मुमुविमहे
मोतास्महे
मोष्यामहे
मवामहै
अमवामहि
मवेमहि
मोषीमहि
अमोष्महि
अमोष्यामहि
प्रथम पुरुषः एकवचनम्
मवते
मुमुवे
मोता
मोष्यते
मवताम्
अमवत
मवेत
मोषीष्ट
अमोष्ट
अमोष्यत
प्रथमा द्विवचनम्
मवेते
मुमुवाते
मोतारौ
मोष्येते
मवेताम्
अमवेताम्
मवेयाताम्
मोषीयास्ताम्
अमोषाताम्
अमोष्येताम्
प्रथमा बहुवचनम्
मवन्ते
मुमुविरे
मोतारः
मोष्यन्ते
मवन्ताम्
अमवन्त
मवेरन्
मोषीरन्
अमोषत
अमोष्यन्त
मध्यम पुरुषः एकवचनम्
मवसे
मुमुविषे
मोतासे
मोष्यसे
मवस्व
अमवथाः
मवेथाः
मोषीष्ठाः
अमोष्ठाः
अमोष्यथाः
मध्यम पुरुषः द्विवचनम्
मवेथे
मुमुवाथे
मोतासाथे
मोष्येथे
मवेथाम्
अमवेथाम्
मवेयाथाम्
मोषीयास्थाम्
अमोषाथाम्
अमोष्येथाम्
मध्यम पुरुषः बहुवचनम्
मवध्वे
मुमुविढ्वे / मुमुविध्वे
मोताध्वे
मोष्यध्वे
मवध्वम्
अमवध्वम्
मवेध्वम्
मोषीढ्वम्
अमोढ्वम्
अमोष्यध्वम्
उत्तम पुरुषः एकवचनम्
मवे
मुमुवे
मोताहे
मोष्ये
मवै
अमवे
मवेय
मोषीय
अमोषि
अमोष्ये
उत्तम पुरुषः द्विवचनम्
मवावहे
मुमुविवहे
मोतास्वहे
मोष्यावहे
मवावहै
अमवावहि
मवेवहि
मोषीवहि
अमोष्वहि
अमोष्यावहि
उत्तम पुरुषः बहुवचनम्
मवामहे
मुमुविमहे
मोतास्महे
मोष्यामहे
मवामहै
अमवामहि
मवेमहि
मोषीमहि
अमोष्महि
अमोष्यामहि