Comparison of various Lakaaras of परि + रभ् - रभँ - राभस्ये भ्वादिः


 
प्रथम  एकवचनम्
परिरभते
परिरभ्यते
परिरेभे
परिरेभे
परिरब्धा
परिरब्धा
परिरप्स्यते
परिरप्स्यते
परिरभताम्
परिरभ्यताम्
पर्यरभत
पर्यरभ्यत
परिरभेत
परिरभ्येत
परिरप्सीष्ट
परिरप्सीष्ट
पर्यरब्ध
पर्यरम्भि
पर्यरप्स्यत
पर्यरप्स्यत
प्रथम  द्विवचनम्
परिरभेते
परिरभ्येते
परिरेभाते
परिरेभाते
परिरब्धारौ
परिरब्धारौ
परिरप्स्येते
परिरप्स्येते
परिरभेताम्
परिरभ्येताम्
पर्यरभेताम्
पर्यरभ्येताम्
परिरभेयाताम्
परिरभ्येयाताम्
परिरम्प्सीयास्ताम्
परिरम्प्सीयास्ताम्
पर्यरप्साताम्
पर्यरप्साताम्
पर्यरप्स्येताम्
पर्यरप्स्येताम्
प्रथम  बहुवचनम्
परिरभन्ते
परिरभ्यन्ते
परिरेभिरे
परिरेभिरे
परिरब्धारः
परिरब्धारः
परिरप्स्यन्ते
परिरप्स्यन्ते
परिरभन्ताम्
परिरभ्यन्ताम्
पर्यरभन्त
पर्यरभ्यन्त
परिरभेरन्
परिरभ्येरन्
परिरप्सीरन्
परिरप्सीरन्
पर्यरप्सत
पर्यरप्सत
पर्यरप्स्यन्त
पर्यरप्स्यन्त
मध्यम  एकवचनम्
परिरभसे
परिरभ्यसे
परिरेभिषे
परिरेभिषे
परिरब्धासे
परिरब्धासे
परिरप्स्यसे
परिरप्स्यसे
परिरभस्व
परिरभ्यस्व
पर्यरभथाः
पर्यरभ्यथाः
परिरभेथाः
परिरभ्येथाः
परिरप्सीष्ठाः
परिरप्सीष्ठाः
पर्यरब्धाः
पर्यरब्धाः
पर्यरप्स्यथाः
पर्यरप्स्यथाः
मध्यम  द्विवचनम्
परिरभेथे
परिरभ्येथे
परिरेभाथे
परिरेभाथे
परिरब्धासाथे
परिरब्धासाथे
परिरप्स्येथे
परिरप्स्येथे
परिरभेथाम्
परिरभ्येथाम्
पर्यरभेथाम्
पर्यरभ्येथाम्
परिरभेयाथाम्
परिरभ्येयाथाम्
परिरम्प्सीयास्थाम्
परिरम्प्सीयास्थाम्
पर्यरप्साथाम्
पर्यरप्साथाम्
पर्यरप्स्येथाम्
पर्यरप्स्येथाम्
मध्यम  बहुवचनम्
परिरभध्वे
परिरभ्यध्वे
परिरेभिध्वे
परिरेभिध्वे
परिरब्धाध्वे
परिरब्धाध्वे
परिरप्स्यध्वे
परिरप्स्यध्वे
परिरभध्वम्
परिरभ्यध्वम्
पर्यरभध्वम्
पर्यरभ्यध्वम्
परिरभेध्वम्
परिरभ्येध्वम्
परिरप्सीध्वम्
परिरप्सीध्वम्
पर्यरब्ध्वम्
पर्यरब्ध्वम्
पर्यरप्स्यध्वम्
पर्यरप्स्यध्वम्
उत्तम  एकवचनम्
परिरभे
परिरभ्ये
परिरेभे
परिरेभे
परिरब्धाहे
परिरब्धाहे
परिरप्स्ये
परिरप्स्ये
परिरभै
परिरभ्यै
पर्यरभे
पर्यरभ्ये
परिरभेय
परिरभ्येय
परिरम्प्सीय
परिरम्प्सीय
पर्यरप्सि
पर्यरप्सि
पर्यरप्स्ये
पर्यरप्स्ये
उत्तम  द्विवचनम्
परिरभावहे
परिरभ्यावहे
परिरेभिवहे
परिरेभिवहे
परिरब्धास्वहे
परिरब्धास्वहे
परिरप्स्यावहे
परिरप्स्यावहे
परिरभावहै
परिरभ्यावहै
पर्यरभावहि
पर्यरभ्यावहि
परिरभेवहि
परिरभ्येवहि
परिरप्सीवहि
परिरप्सीवहि
पर्यरप्स्वहि
पर्यरप्स्वहि
पर्यरप्स्यावहि
पर्यरप्स्यावहि
उत्तम  बहुवचनम्
परिरभामहे
परिरभ्यामहे
परिरेभिमहे
परिरेभिमहे
परिरब्धास्महे
परिरब्धास्महे
परिरप्स्यामहे
परिरप्स्यामहे
परिरभामहै
परिरभ्यामहै
पर्यरभामहि
पर्यरभ्यामहि
परिरभेमहि
परिरभ्येमहि
परिरप्सीमहि
परिरप्सीमहि
पर्यरप्स्महि
पर्यरप्स्महि
पर्यरप्स्यामहि
पर्यरप्स्यामहि
प्रथम पुरुषः  एकवचनम्
परिरप्स्यते
परिरप्स्यते
परिरभ्यताम्
पर्यरप्स्यत
पर्यरप्स्यत
प्रथमा  द्विवचनम्
परिरभ्येते
परिरप्स्येते
परिरप्स्येते
परिरभ्येताम्
पर्यरभेताम्
पर्यरभ्येताम्
परिरभ्येयाताम्
परिरम्प्सीयास्ताम्
परिरम्प्सीयास्ताम्
पर्यरप्साताम्
पर्यरप्साताम्
पर्यरप्स्येताम्
पर्यरप्स्येताम्
प्रथमा  बहुवचनम्
परिरभ्यन्ते
परिरप्स्यन्ते
परिरप्स्यन्ते
परिरभन्ताम्
परिरभ्यन्ताम्
पर्यरभ्यन्त
पर्यरप्स्यन्त
पर्यरप्स्यन्त
मध्यम पुरुषः  एकवचनम्
परिरप्स्यसे
परिरप्स्यसे
पर्यरभ्यथाः
पर्यरप्स्यथाः
पर्यरप्स्यथाः
मध्यम पुरुषः  द्विवचनम्
परिरभ्येथे
परिरब्धासाथे
परिरब्धासाथे
परिरप्स्येथे
परिरप्स्येथे
परिरभ्येथाम्
पर्यरभेथाम्
पर्यरभ्येथाम्
परिरभ्येयाथाम्
परिरम्प्सीयास्थाम्
परिरम्प्सीयास्थाम्
पर्यरप्साथाम्
पर्यरप्साथाम्
पर्यरप्स्येथाम्
पर्यरप्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
परिरभ्यध्वे
परिरेभिध्वे
परिरेभिध्वे
परिरब्धाध्वे
परिरब्धाध्वे
परिरप्स्यध्वे
परिरप्स्यध्वे
परिरभ्यध्वम्
पर्यरभध्वम्
पर्यरभ्यध्वम्
परिरभ्येध्वम्
पर्यरब्ध्वम्
पर्यरब्ध्वम्
पर्यरप्स्यध्वम्
पर्यरप्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
पर्यरप्स्ये
पर्यरप्स्ये
उत्तम पुरुषः  द्विवचनम्
परिरभ्यावहे
परिरब्धास्वहे
परिरब्धास्वहे
परिरप्स्यावहे
परिरप्स्यावहे
परिरभ्यावहै
पर्यरभावहि
पर्यरभ्यावहि
पर्यरप्स्वहि
पर्यरप्स्वहि
पर्यरप्स्यावहि
पर्यरप्स्यावहि
उत्तम पुरुषः  बहुवचनम्
परिरभ्यामहे
परिरब्धास्महे
परिरब्धास्महे
परिरप्स्यामहे
परिरप्स्यामहे
परिरभ्यामहै
पर्यरभामहि
पर्यरभ्यामहि
पर्यरप्स्महि
पर्यरप्स्महि
पर्यरप्स्यामहि
पर्यरप्स्यामहि