Comparison of various Lakaaras of मन् - मानँ - स्तम्भे चुरादिः
प्रथम एकवचनम्
मानयते
मान्यते
मानयाञ्चक्रे / मानयांचक्रे / मानयाम्बभूव / मानयांबभूव / मानयामास
मानयाञ्चक्रे / मानयांचक्रे / मानयाम्बभूवे / मानयांबभूवे / मानयामाहे
मानयिता
मानिता / मानयिता
मानयिष्यते
मानिष्यते / मानयिष्यते
मानयताम्
मान्यताम्
अमानयत
अमान्यत
मानयेत
मान्येत
मानयिषीष्ट
मानिषीष्ट / मानयिषीष्ट
अमीमनत
अमानि
अमानयिष्यत
अमानिष्यत / अमानयिष्यत
प्रथम द्विवचनम्
मानयेते
मान्येते
मानयाञ्चक्राते / मानयांचक्राते / मानयाम्बभूवतुः / मानयांबभूवतुः / मानयामासतुः
मानयाञ्चक्राते / मानयांचक्राते / मानयाम्बभूवाते / मानयांबभूवाते / मानयामासाते
मानयितारौ
मानितारौ / मानयितारौ
मानयिष्येते
मानिष्येते / मानयिष्येते
मानयेताम्
मान्येताम्
अमानयेताम्
अमान्येताम्
मानयेयाताम्
मान्येयाताम्
मानयिषीयास्ताम्
मानिषीयास्ताम् / मानयिषीयास्ताम्
अमीमनेताम्
अमानिषाताम् / अमानयिषाताम्
अमानयिष्येताम्
अमानिष्येताम् / अमानयिष्येताम्
प्रथम बहुवचनम्
मानयन्ते
मान्यन्ते
मानयाञ्चक्रिरे / मानयांचक्रिरे / मानयाम्बभूवुः / मानयांबभूवुः / मानयामासुः
मानयाञ्चक्रिरे / मानयांचक्रिरे / मानयाम्बभूविरे / मानयांबभूविरे / मानयामासिरे
मानयितारः
मानितारः / मानयितारः
मानयिष्यन्ते
मानिष्यन्ते / मानयिष्यन्ते
मानयन्ताम्
मान्यन्ताम्
अमानयन्त
अमान्यन्त
मानयेरन्
मान्येरन्
मानयिषीरन्
मानिषीरन् / मानयिषीरन्
अमीमनन्त
अमानिषत / अमानयिषत
अमानयिष्यन्त
अमानिष्यन्त / अमानयिष्यन्त
मध्यम एकवचनम्
मानयसे
मान्यसे
मानयाञ्चकृषे / मानयांचकृषे / मानयाम्बभूविथ / मानयांबभूविथ / मानयामासिथ
मानयाञ्चकृषे / मानयांचकृषे / मानयाम्बभूविषे / मानयांबभूविषे / मानयामासिषे
मानयितासे
मानितासे / मानयितासे
मानयिष्यसे
मानिष्यसे / मानयिष्यसे
मानयस्व
मान्यस्व
अमानयथाः
अमान्यथाः
मानयेथाः
मान्येथाः
मानयिषीष्ठाः
मानिषीष्ठाः / मानयिषीष्ठाः
अमीमनथाः
अमानिष्ठाः / अमानयिष्ठाः
अमानयिष्यथाः
अमानिष्यथाः / अमानयिष्यथाः
मध्यम द्विवचनम्
मानयेथे
मान्येथे
मानयाञ्चक्राथे / मानयांचक्राथे / मानयाम्बभूवथुः / मानयांबभूवथुः / मानयामासथुः
मानयाञ्चक्राथे / मानयांचक्राथे / मानयाम्बभूवाथे / मानयांबभूवाथे / मानयामासाथे
मानयितासाथे
मानितासाथे / मानयितासाथे
मानयिष्येथे
मानिष्येथे / मानयिष्येथे
मानयेथाम्
मान्येथाम्
अमानयेथाम्
अमान्येथाम्
मानयेयाथाम्
मान्येयाथाम्
मानयिषीयास्थाम्
मानिषीयास्थाम् / मानयिषीयास्थाम्
अमीमनेथाम्
अमानिषाथाम् / अमानयिषाथाम्
अमानयिष्येथाम्
अमानिष्येथाम् / अमानयिष्येथाम्
मध्यम बहुवचनम्
मानयध्वे
मान्यध्वे
मानयाञ्चकृढ्वे / मानयांचकृढ्वे / मानयाम्बभूव / मानयांबभूव / मानयामास
मानयाञ्चकृढ्वे / मानयांचकृढ्वे / मानयाम्बभूविध्वे / मानयांबभूविध्वे / मानयाम्बभूविढ्वे / मानयांबभूविढ्वे / मानयामासिध्वे
मानयिताध्वे
मानिताध्वे / मानयिताध्वे
मानयिष्यध्वे
मानिष्यध्वे / मानयिष्यध्वे
मानयध्वम्
मान्यध्वम्
अमानयध्वम्
अमान्यध्वम्
मानयेध्वम्
मान्येध्वम्
मानयिषीढ्वम् / मानयिषीध्वम्
मानिषीध्वम् / मानयिषीढ्वम् / मानयिषीध्वम्
अमीमनध्वम्
अमानिढ्वम् / अमानयिढ्वम् / अमानयिध्वम्
अमानयिष्यध्वम्
अमानिष्यध्वम् / अमानयिष्यध्वम्
उत्तम एकवचनम्
मानये
मान्ये
मानयाञ्चक्रे / मानयांचक्रे / मानयाम्बभूव / मानयांबभूव / मानयामास
मानयाञ्चक्रे / मानयांचक्रे / मानयाम्बभूवे / मानयांबभूवे / मानयामाहे
मानयिताहे
मानिताहे / मानयिताहे
मानयिष्ये
मानिष्ये / मानयिष्ये
मानयै
मान्यै
अमानये
अमान्ये
मानयेय
मान्येय
मानयिषीय
मानिषीय / मानयिषीय
अमीमने
अमानिषि / अमानयिषि
अमानयिष्ये
अमानिष्ये / अमानयिष्ये
उत्तम द्विवचनम्
मानयावहे
मान्यावहे
मानयाञ्चकृवहे / मानयांचकृवहे / मानयाम्बभूविव / मानयांबभूविव / मानयामासिव
मानयाञ्चकृवहे / मानयांचकृवहे / मानयाम्बभूविवहे / मानयांबभूविवहे / मानयामासिवहे
मानयितास्वहे
मानितास्वहे / मानयितास्वहे
मानयिष्यावहे
मानिष्यावहे / मानयिष्यावहे
मानयावहै
मान्यावहै
अमानयावहि
अमान्यावहि
मानयेवहि
मान्येवहि
मानयिषीवहि
मानिषीवहि / मानयिषीवहि
अमीमनावहि
अमानिष्वहि / अमानयिष्वहि
अमानयिष्यावहि
अमानिष्यावहि / अमानयिष्यावहि
उत्तम बहुवचनम्
मानयामहे
मान्यामहे
मानयाञ्चकृमहे / मानयांचकृमहे / मानयाम्बभूविम / मानयांबभूविम / मानयामासिम
मानयाञ्चकृमहे / मानयांचकृमहे / मानयाम्बभूविमहे / मानयांबभूविमहे / मानयामासिमहे
मानयितास्महे
मानितास्महे / मानयितास्महे
मानयिष्यामहे
मानिष्यामहे / मानयिष्यामहे
मानयामहै
मान्यामहै
अमानयामहि
अमान्यामहि
मानयेमहि
मान्येमहि
मानयिषीमहि
मानिषीमहि / मानयिषीमहि
अमीमनामहि
अमानिष्महि / अमानयिष्महि
अमानयिष्यामहि
अमानिष्यामहि / अमानयिष्यामहि
प्रथम पुरुषः एकवचनम्
मानयते
मान्यते
मानयाञ्चक्रे / मानयांचक्रे / मानयाम्बभूव / मानयांबभूव / मानयामास
मानयाञ्चक्रे / मानयांचक्रे / मानयाम्बभूवे / मानयांबभूवे / मानयामाहे
मानयिता
मानिता / मानयिता
मानयिष्यते
मानिष्यते / मानयिष्यते
मानयताम्
मान्यताम्
अमानयत
अमान्यत
मानयेत
मान्येत
मानयिषीष्ट
मानिषीष्ट / मानयिषीष्ट
अमीमनत
अमानि
अमानयिष्यत
अमानिष्यत / अमानयिष्यत
प्रथमा द्विवचनम्
मानयेते
मान्येते
मानयाञ्चक्राते / मानयांचक्राते / मानयाम्बभूवतुः / मानयांबभूवतुः / मानयामासतुः
मानयाञ्चक्राते / मानयांचक्राते / मानयाम्बभूवाते / मानयांबभूवाते / मानयामासाते
मानयितारौ
मानितारौ / मानयितारौ
मानयिष्येते
मानिष्येते / मानयिष्येते
मानयेताम्
मान्येताम्
अमानयेताम्
अमान्येताम्
मानयेयाताम्
मान्येयाताम्
मानयिषीयास्ताम्
मानिषीयास्ताम् / मानयिषीयास्ताम्
अमीमनेताम्
अमानिषाताम् / अमानयिषाताम्
अमानयिष्येताम्
अमानिष्येताम् / अमानयिष्येताम्
प्रथमा बहुवचनम्
मानयन्ते
मान्यन्ते
मानयाञ्चक्रिरे / मानयांचक्रिरे / मानयाम्बभूवुः / मानयांबभूवुः / मानयामासुः
मानयाञ्चक्रिरे / मानयांचक्रिरे / मानयाम्बभूविरे / मानयांबभूविरे / मानयामासिरे
मानयितारः
मानितारः / मानयितारः
मानयिष्यन्ते
मानिष्यन्ते / मानयिष्यन्ते
मानयन्ताम्
मान्यन्ताम्
अमानयन्त
अमान्यन्त
मानयेरन्
मान्येरन्
मानयिषीरन्
मानिषीरन् / मानयिषीरन्
अमीमनन्त
अमानिषत / अमानयिषत
अमानयिष्यन्त
अमानिष्यन्त / अमानयिष्यन्त
मध्यम पुरुषः एकवचनम्
मानयसे
मान्यसे
मानयाञ्चकृषे / मानयांचकृषे / मानयाम्बभूविथ / मानयांबभूविथ / मानयामासिथ
मानयाञ्चकृषे / मानयांचकृषे / मानयाम्बभूविषे / मानयांबभूविषे / मानयामासिषे
मानयितासे
मानितासे / मानयितासे
मानयिष्यसे
मानिष्यसे / मानयिष्यसे
मानयस्व
मान्यस्व
अमानयथाः
अमान्यथाः
मानयेथाः
मान्येथाः
मानयिषीष्ठाः
मानिषीष्ठाः / मानयिषीष्ठाः
अमीमनथाः
अमानिष्ठाः / अमानयिष्ठाः
अमानयिष्यथाः
अमानिष्यथाः / अमानयिष्यथाः
मध्यम पुरुषः द्विवचनम्
मानयेथे
मान्येथे
मानयाञ्चक्राथे / मानयांचक्राथे / मानयाम्बभूवथुः / मानयांबभूवथुः / मानयामासथुः
मानयाञ्चक्राथे / मानयांचक्राथे / मानयाम्बभूवाथे / मानयांबभूवाथे / मानयामासाथे
मानयितासाथे
मानितासाथे / मानयितासाथे
मानयिष्येथे
मानिष्येथे / मानयिष्येथे
मानयेथाम्
मान्येथाम्
अमानयेथाम्
अमान्येथाम्
मानयेयाथाम्
मान्येयाथाम्
मानयिषीयास्थाम्
मानिषीयास्थाम् / मानयिषीयास्थाम्
अमीमनेथाम्
अमानिषाथाम् / अमानयिषाथाम्
अमानयिष्येथाम्
अमानिष्येथाम् / अमानयिष्येथाम्
मध्यम पुरुषः बहुवचनम्
मानयध्वे
मान्यध्वे
मानयाञ्चकृढ्वे / मानयांचकृढ्वे / मानयाम्बभूव / मानयांबभूव / मानयामास
मानयाञ्चकृढ्वे / मानयांचकृढ्वे / मानयाम्बभूविध्वे / मानयांबभूविध्वे / मानयाम्बभूविढ्वे / मानयांबभूविढ्वे / मानयामासिध्वे
मानयिताध्वे
मानिताध्वे / मानयिताध्वे
मानयिष्यध्वे
मानिष्यध्वे / मानयिष्यध्वे
मानयध्वम्
मान्यध्वम्
अमानयध्वम्
अमान्यध्वम्
मानयेध्वम्
मान्येध्वम्
मानयिषीढ्वम् / मानयिषीध्वम्
मानिषीध्वम् / मानयिषीढ्वम् / मानयिषीध्वम्
अमीमनध्वम्
अमानिढ्वम् / अमानयिढ्वम् / अमानयिध्वम्
अमानयिष्यध्वम्
अमानिष्यध्वम् / अमानयिष्यध्वम्
उत्तम पुरुषः एकवचनम्
मानये
मान्ये
मानयाञ्चक्रे / मानयांचक्रे / मानयाम्बभूव / मानयांबभूव / मानयामास
मानयाञ्चक्रे / मानयांचक्रे / मानयाम्बभूवे / मानयांबभूवे / मानयामाहे
मानयिताहे
मानिताहे / मानयिताहे
मानयिष्ये
मानिष्ये / मानयिष्ये
मानयै
मान्यै
अमानये
अमान्ये
मानयेय
मान्येय
मानयिषीय
मानिषीय / मानयिषीय
अमीमने
अमानिषि / अमानयिषि
अमानयिष्ये
अमानिष्ये / अमानयिष्ये
उत्तम पुरुषः द्विवचनम्
मानयावहे
मान्यावहे
मानयाञ्चकृवहे / मानयांचकृवहे / मानयाम्बभूविव / मानयांबभूविव / मानयामासिव
मानयाञ्चकृवहे / मानयांचकृवहे / मानयाम्बभूविवहे / मानयांबभूविवहे / मानयामासिवहे
मानयितास्वहे
मानितास्वहे / मानयितास्वहे
मानयिष्यावहे
मानिष्यावहे / मानयिष्यावहे
मानयावहै
मान्यावहै
अमानयावहि
अमान्यावहि
मानयेवहि
मान्येवहि
मानयिषीवहि
मानिषीवहि / मानयिषीवहि
अमीमनावहि
अमानिष्वहि / अमानयिष्वहि
अमानयिष्यावहि
अमानिष्यावहि / अमानयिष्यावहि
उत्तम पुरुषः बहुवचनम्
मानयामहे
मान्यामहे
मानयाञ्चकृमहे / मानयांचकृमहे / मानयाम्बभूविम / मानयांबभूविम / मानयामासिम
मानयाञ्चकृमहे / मानयांचकृमहे / मानयाम्बभूविमहे / मानयांबभूविमहे / मानयामासिमहे
मानयितास्महे
मानितास्महे / मानयितास्महे
मानयिष्यामहे
मानिष्यामहे / मानयिष्यामहे
मानयामहै
मान्यामहै
अमानयामहि
अमान्यामहि
मानयेमहि
मान्येमहि
मानयिषीमहि
मानिषीमहि / मानयिषीमहि
अमीमनामहि
अमानिष्महि / अमानयिष्महि
अमानयिष्यामहि
अमानिष्यामहि / अमानयिष्यामहि