Comparison of various Lakaaras of इष् - इषँ - ईषँ गतौ दिवादिः


 
प्रथम  एकवचनम्
इष्यति
इष्यते
इयेष
ईषे
एषिता
एषिता
एषिष्यति
एषिष्यते
इष्यतात् / इष्यताद् / इष्यतु
इष्यताम्
ऐष्यत् / ऐष्यद्
ऐष्यत
इष्येत् / इष्येद्
इष्येत
इष्यात् / इष्याद्
एषिषीष्ट
ऐषीत् / ऐषीद्
ऐषि
ऐषिष्यत् / ऐषिष्यद्
ऐषिष्यत
प्रथम  द्विवचनम्
इष्यतः
इष्येते
ईषतुः
ईषाते
एषितारौ
एषितारौ
एषिष्यतः
एषिष्येते
इष्यताम्
इष्येताम्
ऐष्यताम्
ऐष्येताम्
इष्येताम्
इष्येयाताम्
इष्यास्ताम्
एषिषीयास्ताम्
ऐषिष्टाम्
ऐषिषाताम्
ऐषिष्यताम्
ऐषिष्येताम्
प्रथम  बहुवचनम्
इष्यन्ति
इष्यन्ते
ईषुः
ईषिरे
एषितारः
एषितारः
एषिष्यन्ति
एषिष्यन्ते
इष्यन्तु
इष्यन्ताम्
ऐष्यन्
ऐष्यन्त
इष्येयुः
इष्येरन्
इष्यासुः
एषिषीरन्
ऐषिषुः
ऐषिषत
ऐषिष्यन्
ऐषिष्यन्त
मध्यम  एकवचनम्
इष्यसि
इष्यसे
इयेषिथ
ईषिषे
एषितासि
एषितासे
एषिष्यसि
एषिष्यसे
इष्यतात् / इष्यताद् / इष्य
इष्यस्व
ऐष्यः
ऐष्यथाः
इष्येः
इष्येथाः
इष्याः
एषिषीष्ठाः
ऐषीः
ऐषिष्ठाः
ऐषिष्यः
ऐषिष्यथाः
मध्यम  द्विवचनम्
इष्यथः
इष्येथे
ईषथुः
ईषाथे
एषितास्थः
एषितासाथे
एषिष्यथः
एषिष्येथे
इष्यतम्
इष्येथाम्
ऐष्यतम्
ऐष्येथाम्
इष्येतम्
इष्येयाथाम्
इष्यास्तम्
एषिषीयास्थाम्
ऐषिष्टम्
ऐषिषाथाम्
ऐषिष्यतम्
ऐषिष्येथाम्
मध्यम  बहुवचनम्
इष्यथ
इष्यध्वे
ईष
ईषिध्वे
एषितास्थ
एषिताध्वे
एषिष्यथ
एषिष्यध्वे
इष्यत
इष्यध्वम्
ऐष्यत
ऐष्यध्वम्
इष्येत
इष्येध्वम्
इष्यास्त
एषिषीध्वम्
ऐषिष्ट
ऐषिढ्वम्
ऐषिष्यत
ऐषिष्यध्वम्
उत्तम  एकवचनम्
इष्यामि
इष्ये
इयेष
ईषे
एषितास्मि
एषिताहे
एषिष्यामि
एषिष्ये
इष्याणि
इष्यै
ऐष्यम्
ऐष्ये
इष्येयम्
इष्येय
इष्यासम्
एषिषीय
ऐषिषम्
ऐषिषि
ऐषिष्यम्
ऐषिष्ये
उत्तम  द्विवचनम्
इष्यावः
इष्यावहे
ईषिव
ईषिवहे
एषितास्वः
एषितास्वहे
एषिष्यावः
एषिष्यावहे
इष्याव
इष्यावहै
ऐष्याव
ऐष्यावहि
इष्येव
इष्येवहि
इष्यास्व
एषिषीवहि
ऐषिष्व
ऐषिष्वहि
ऐषिष्याव
ऐषिष्यावहि
उत्तम  बहुवचनम्
इष्यामः
इष्यामहे
ईषिम
ईषिमहे
एषितास्मः
एषितास्महे
एषिष्यामः
एषिष्यामहे
इष्याम
इष्यामहै
ऐष्याम
ऐष्यामहि
इष्येम
इष्येमहि
इष्यास्म
एषिषीमहि
ऐषिष्म
ऐषिष्महि
ऐषिष्याम
ऐषिष्यामहि
प्रथम पुरुषः  एकवचनम्
इष्यतात् / इष्यताद् / इष्यतु
ऐष्यत् / ऐष्यद्
इष्येत् / इष्येद्
इष्यात् / इष्याद्
ऐषीत् / ऐषीद्
ऐषिष्यत् / ऐषिष्यद्
प्रथमा  द्विवचनम्
ऐषिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
इष्यतात् / इष्यताद् / इष्य
मध्यम पुरुषः  द्विवचनम्
ऐषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ऐषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्