Taddhith Pratyay - ण्य (पुं)
अकारान्त
अभ्र -> आभ्र्यः
गर्ग -> गार्ग्यः
आदित्य -> आदित्यः / आदित्य्यः
शाक -> शाक्यः
इन -> ऐन्यः
निषिध -> नैषिध्यः
तीर्थ -> तैर्थ्यः
कुम्भ -> कौम्भ्यः
कूट -> कौट्यः
वेन -> वैन्यः
आकारान्त
शलाका -> शालाक्यः
नासिका -> नासिक्यः
एरका -> ऐरक्यः
सेना -> सैन्यः
इकारान्त
अदिति -> आदित्यः
कवि -> काव्यः
वातकि -> वातक्यः
दिति -> दैत्यः
सुपरि -> सौपर्यः
वृष्टि -> वार्ष्ट्यः
एजि -> ऐज्यः
कैशोरि -> कैशोर्यः
ईकारान्त
इन्द्रलाजी -> ऐन्द्रलाज्यः
पिण्डी -> पैण्ड्यः
केशिनी -> कैशिन्यः
उकारान्त
शङ्कु -> शाङ्कव्यः
कुरु -> कौरव्यः
ऋकारान्त
हर्तृ -> हार्त्र्यः
चकारान्त
वाच् -> वाच्यः
तकारान्त
पितृमत् -> पैतृमत्यः
दकारान्त
परिषद् -> पारिषद्यः
नकारान्त
अश्मन् -> आश्म्यः
मददिन् -> मादद्यः
शाकिन् -> शाक्यः
सुपन्थिन् -> सौपन्थ्यः
रोमन् -> रौम्यः