Sanskrit Noun Exercises - Shabd Roop
Shabd Roop
अन्तः
तकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
पञ्चमी
वचनम्
एकवचनम्
प्रातिपदिकम्
श्रद्धावत्
Answer
श्रद्धावतः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
श्रद्धावान्
श्रद्धावन्तौ
श्रद्धावन्तः
सम्बोधन
श्रद्धावन्
श्रद्धावन्तौ
श्रद्धावन्तः
द्वितीया
श्रद्धावन्तम्
श्रद्धावन्तौ
श्रद्धावतः
तृतीया
श्रद्धावता
श्रद्धावद्भ्याम्
श्रद्धावद्भिः
चतुर्थी
श्रद्धावते
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
पञ्चमी
श्रद्धावतः
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
षष्ठी
श्रद्धावतः
श्रद्धावतोः
श्रद्धावताम्
सप्तमी
श्रद्धावति
श्रद्धावतोः
श्रद्धावत्सु