Sanskrit Noun Exercises - Shabd Roop
Shabd Roop
अन्तः
उकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
द्वितीया
वचनम्
द्विवचनम्
प्रातिपदिकम्
शत्रु
Answer
शत्रू
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
शत्रुः
शत्रू
शत्रवः
सम्बोधन
शत्रो
शत्रू
शत्रवः
द्वितीया
शत्रुम्
शत्रू
शत्रून्
तृतीया
शत्रुणा
शत्रुभ्याम्
शत्रुभिः
चतुर्थी
शत्रवे
शत्रुभ्याम्
शत्रुभ्यः
पञ्चमी
शत्रोः
शत्रुभ्याम्
शत्रुभ्यः
षष्ठी
शत्रोः
शत्र्वोः
शत्रूणाम्
सप्तमी
शत्रौ
शत्र्वोः
शत्रुषु