Sanskrit Noun Exercises - Shabd Roop
Shabd Roop
अन्तः
अकारान्त
लिङ्गम्
नपुंसकलिङ्गम्
विभक्तिः
द्वितीया
वचनम्
एकवचनम्
प्रातिपदिकम्
मुख
Answer
मुखम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
मुखम्
मुखे
मुखानि
सम्बोधन
मुख
मुखे
मुखानि
द्वितीया
मुखम्
मुखे
मुखानि
तृतीया
मुखेन
मुखाभ्याम्
मुखैः
चतुर्थी
मुखाय
मुखाभ्याम्
मुखेभ्यः
पञ्चमी
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
षष्ठी
मुखस्य
मुखयोः
मुखानाम्
सप्तमी
मुखे
मुखयोः
मुखेषु