Comparison of सेनापति - (पुं)


 
प्रथमा  एकवचनम्
सेनापतिः
हरिः
मतिः
वारि
अनादि
प्रथमा  द्विवचनम्
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
प्रथमा  बहुवचनम्
सेनापतयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
सम्बोधन  एकवचनम्
सेनापते
हरे
मते
वारे / वारि
अनादे / अनादि
सम्बोधन  द्विवचनम्
सेनापती
हरी
मती
वारिणी
अनादिनी
सम्बोधन  बहुवचनम्
सेनापतयः
हरयः
मतयः
वारीणि
अनादीनि
द्वितीया  एकवचनम्
सेनापतिम्
हरिम्
मतिम्
वारि
अनादि
द्वितीया  द्विवचनम्
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
द्वितीया  बहुवचनम्
सेनापतीन्
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
तृतीया  एकवचनम्
सेनापतिना
हरिणा
मत्या
वारिणा
अनादिना
तृतीया  द्विवचनम्
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
तृतीया  बहुवचनम्
सेनापतिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
चतुर्थी  एकवचनम्
सेनापतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
चतुर्थी  द्विवचनम्
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
चतुर्थी  बहुवचनम्
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
पञ्चमी  एकवचनम्
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
पञ्चमी  द्विवचनम्
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
पञ्चमी  बहुवचनम्
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
षष्ठी  एकवचनम्
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
षष्ठी  द्विवचनम्
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
षष्ठी  बहुवचनम्
सेनापतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
सप्तमी  एकवचनम्
सेनापतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
सप्तमी  द्विवचनम्
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
सप्तमी  बहुवचनम्
सेनापतिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
प्रथमा  एकवचनम्
सेनापतिः
प्रथमा  द्विवचनम्
सेनापती
वारिणी
अनादिनी
प्रथमा  बहुवचनम्
सेनापतयः
त्रयः
वारीणि
त्रीणि
अनादीनि
सम्बोधन  एकवचनम्
सेनापते
वारे / वारि
अनादे / अनादि
सम्बोधन  द्विवचनम्
सेनापती
वारिणी
अनादिनी
सम्बोधन  बहुवचनम्
सेनापतयः
वारीणि
अनादीनि
द्वितीया  एकवचनम्
सेनापतिम्
हरिम्
द्वितीया  द्विवचनम्
सेनापती
वारिणी
अनादिनी
द्वितीया  बहुवचनम्
सेनापतीन्
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
तृतीया  एकवचनम्
सेनापतिना
हरिणा
वारिणा
अनादिना
तृतीया  द्विवचनम्
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
तृतीया  बहुवचनम्
सेनापतिभिः
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
चतुर्थी  एकवचनम्
सेनापतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
चतुर्थी  द्विवचनम्
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
चतुर्थी  बहुवचनम्
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
पञ्चमी  एकवचनम्
सेनापतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
पञ्चमी  द्विवचनम्
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
पञ्चमी  बहुवचनम्
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
षष्ठी  एकवचनम्
सेनापतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
षष्ठी  द्विवचनम्
सेनापत्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
षष्ठी  बहुवचनम्
सेनापतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
सप्तमी  एकवचनम्
सेनापतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
सप्तमी  द्विवचनम्
सेनापत्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
सप्तमी  बहुवचनम्
सेनापतिषु
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु