Comparison of सुमनस् - (पुं)
प्रथमा एकवचनम्
सुमनाः
सुमनाः
सुमनः
वेधाः
असौ
असौ
अदः
अप्सराः
आशिः
निराशिः
चक्षुः
चक्षुः
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
विद्वत् / विद्वद्
चक्षुः
प्रथमा द्विवचनम्
सुमनसौ
सुमनसौ
सुमनसी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
प्रथमा बहुवचनम्
सुमनसः
सुमनसः
सुमनांसि
वेधसः
अमी
अमूः
अमूनि
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
सम्बोधन एकवचनम्
सुमनः
सुमनः
सुमनः
वेधः
असौ
अप्सरः
आशिः
निराशिः
चक्षुः
चक्षुः
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
विद्वत् / विद्वद्
चक्षुः
सम्बोधन द्विवचनम्
सुमनसौ
सुमनसौ
सुमनसी
वेधसौ
अमू
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
सम्बोधन बहुवचनम्
सुमनसः
सुमनसः
सुमनांसि
वेधसः
अमूः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
द्वितीया एकवचनम्
सुमनसम्
सुमनसम्
सुमनः
वेधसम्
अमुम्
अमूम्
अदः
अप्सरसम्
आशिषम्
निराशिषम्
चक्षुषम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
विद्वत् / विद्वद्
चक्षुः
द्वितीया द्विवचनम्
सुमनसौ
सुमनसौ
सुमनसी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
द्वितीया बहुवचनम्
सुमनसः
सुमनसः
सुमनांसि
वेधसः
अमून्
अमूः
अमूनि
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
विद्वांसि
चक्षूंषि
तृतीया एकवचनम्
सुमनसा
सुमनसा
सुमनसा
वेधसा
अमुना
अमुया
अमुना
अप्सरसा
आशिषा
निराशिषा
चक्षुषा
चक्षुषा
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
विदुषा
चक्षुषा
तृतीया द्विवचनम्
सुमनोभ्याम्
सुमनोभ्याम्
सुमनोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
तृतीया बहुवचनम्
सुमनोभिः
सुमनोभिः
सुमनोभिः
वेधोभिः
अमीभिः
अमूभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
निराशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
विद्वद्भिः
चक्षुर्भिः
चतुर्थी एकवचनम्
सुमनसे
सुमनसे
सुमनसे
वेधसे
अमुष्मै
अमुष्यै
अमुष्मै
अप्सरसे
आशिषे
निराशिषे
चक्षुषे
चक्षुषे
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
विदुषे
चक्षुषे
चतुर्थी द्विवचनम्
सुमनोभ्याम्
सुमनोभ्याम्
सुमनोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
चतुर्थी बहुवचनम्
सुमनोभ्यः
सुमनोभ्यः
सुमनोभ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
पञ्चमी एकवचनम्
सुमनसः
सुमनसः
सुमनसः
वेधसः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
पञ्चमी द्विवचनम्
सुमनोभ्याम्
सुमनोभ्याम्
सुमनोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
पञ्चमी बहुवचनम्
सुमनोभ्यः
सुमनोभ्यः
सुमनोभ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
षष्ठी एकवचनम्
सुमनसः
सुमनसः
सुमनसः
वेधसः
अमुष्य
अमुष्याः
अमुष्य
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
षष्ठी द्विवचनम्
सुमनसोः
सुमनसोः
सुमनसोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
षष्ठी बहुवचनम्
सुमनसाम्
सुमनसाम्
सुमनसाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
आशिषाम्
निराशिषाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
विदुषाम्
चक्षुषाम्
सप्तमी एकवचनम्
सुमनसि
सुमनसि
सुमनसि
वेधसि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
अप्सरसि
आशिषि
निराशिषि
चक्षुषि
चक्षुषि
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
विदुषि
चक्षुषि
सप्तमी द्विवचनम्
सुमनसोः
सुमनसोः
सुमनसोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
सप्तमी बहुवचनम्
सुमनःसु / सुमनस्सु
सुमनःसु / सुमनस्सु
सुमनःसु / सुमनस्सु
वेधःसु / वेधस्सु
अमीषु
अमूषु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
निराशिःषु / निराशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
विद्वत्सु
चक्षुःषु / चक्षुष्षु
प्रथमा एकवचनम्
सुमनाः
सुमनाः
सुमनः
वेधाः
असौ
असौ
अदः
अप्सराः
आशिः
निराशिः
चक्षुः
चक्षुः
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
विद्वत् / विद्वद्
चक्षुः
प्रथमा द्विवचनम्
सुमनसौ
सुमनसौ
सुमनसी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
प्रथमा बहुवचनम्
सुमनसः
सुमनसः
सुमनांसि
वेधसः
अमी
अमूः
अमूनि
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
सम्बोधन एकवचनम्
सुमनः
सुमनः
सुमनः
वेधः
असौ
अप्सरः
आशिः
निराशिः
चक्षुः
चक्षुः
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
विद्वत् / विद्वद्
चक्षुः
सम्बोधन द्विवचनम्
सुमनसौ
सुमनसौ
सुमनसी
वेधसौ
अमू
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
सम्बोधन बहुवचनम्
सुमनसः
सुमनसः
सुमनांसि
वेधसः
अमूः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
द्वितीया एकवचनम्
सुमनसम्
सुमनसम्
सुमनः
वेधसम्
अमुम्
अमूम्
अदः
अप्सरसम्
आशिषम्
निराशिषम्
चक्षुषम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
विद्वत् / विद्वद्
चक्षुः
द्वितीया द्विवचनम्
सुमनसौ
सुमनसौ
सुमनसी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
द्वितीया बहुवचनम्
सुमनसः
सुमनसः
सुमनांसि
वेधसः
अमून्
अमूः
अमूनि
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
विद्वांसि
चक्षूंषि
तृतीया एकवचनम्
सुमनसा
सुमनसा
सुमनसा
वेधसा
अमुना
अमुया
अमुना
अप्सरसा
आशिषा
निराशिषा
चक्षुषा
चक्षुषा
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
विदुषा
चक्षुषा
तृतीया द्विवचनम्
सुमनोभ्याम्
सुमनोभ्याम्
सुमनोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
तृतीया बहुवचनम्
सुमनोभिः
सुमनोभिः
सुमनोभिः
वेधोभिः
अमीभिः
अमूभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
निराशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
विद्वद्भिः
चक्षुर्भिः
चतुर्थी एकवचनम्
सुमनसे
सुमनसे
सुमनसे
वेधसे
अमुष्मै
अमुष्यै
अमुष्मै
अप्सरसे
आशिषे
निराशिषे
चक्षुषे
चक्षुषे
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
विदुषे
चक्षुषे
चतुर्थी द्विवचनम्
सुमनोभ्याम्
सुमनोभ्याम्
सुमनोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
चतुर्थी बहुवचनम्
सुमनोभ्यः
सुमनोभ्यः
सुमनोभ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
पञ्चमी एकवचनम्
सुमनसः
सुमनसः
सुमनसः
वेधसः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
पञ्चमी द्विवचनम्
सुमनोभ्याम्
सुमनोभ्याम्
सुमनोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
पञ्चमी बहुवचनम्
सुमनोभ्यः
सुमनोभ्यः
सुमनोभ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
षष्ठी एकवचनम्
सुमनसः
सुमनसः
सुमनसः
वेधसः
अमुष्य
अमुष्याः
अमुष्य
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
षष्ठी द्विवचनम्
सुमनसोः
सुमनसोः
सुमनसोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
षष्ठी बहुवचनम्
सुमनसाम्
सुमनसाम्
सुमनसाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
आशिषाम्
निराशिषाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
विदुषाम्
चक्षुषाम्
सप्तमी एकवचनम्
सुमनसि
सुमनसि
सुमनसि
वेधसि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
अप्सरसि
आशिषि
निराशिषि
चक्षुषि
चक्षुषि
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
विदुषि
चक्षुषि
सप्तमी द्विवचनम्
सुमनसोः
सुमनसोः
सुमनसोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
सप्तमी बहुवचनम्
सुमनःसु / सुमनस्सु
सुमनःसु / सुमनस्सु
सुमनःसु / सुमनस्सु
वेधःसु / वेधस्सु
अमीषु
अमूषु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
निराशिःषु / निराशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
विद्वत्सु
चक्षुःषु / चक्षुष्षु