Kridantas - निर् + पट + णिच् - पट ग्रन्थे - चुरादिः - सेट्


 
Krit Pratyay
Kridantas
ल्युट्
निष्पटनम्
अनीयर्
निष्पटनीयः - निष्पटनीया
ण्वुल्
निष्पटकः - निष्पटिका
तुमुँन्
निष्पटयितुम्
तव्य
निष्पटयितव्यः - निष्पटयितव्या
तृच्
निष्पटयिता - निष्पटयित्री
ल्यप्
निष्पटय्य
क्तवतुँ
निष्पटितवान् - निष्पटितवती
क्त
निष्पटितः - निष्पटिता
शतृँ
निष्पटयन् - निष्पटयन्ती
शानच्
निष्पटयमानः - निष्पटयमाना
यत्
निष्पट्यः - निष्पट्या
अच्
निष्पटः - निष्पटा
युच्
निष्पटना


Sanadi Pratyayas

Upasargas