Kridantas - चित् + सन् + णिच् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
Krit Pratyay
Kridantas
ल्युट्
चिचितिषणम् / चिचेतिषणम्
अनीयर्
चिचितिषणीयः / चिचेतिषणीयः - चिचितिषणीया / चिचेतिषणीया
ण्वुल्
चिचितिषकः / चिचेतिषकः - चिचितिषिका / चिचेतिषिका
तुमुँन्
चिचितिषयितुम् / चिचेतिषयितुम्
तव्य
चिचितिषयितव्यः / चिचेतिषयितव्यः - चिचितिषयितव्या / चिचेतिषयितव्या
तृच्
चिचितिषयिता / चिचेतिषयिता - चिचितिषयित्री / चिचेतिषयित्री
क्त्वा
चिचितिषयित्वा / चिचेतिषयित्वा
क्तवतुँ
चिचितिषितवान् / चिचेतिषितवान् - चिचितिषितवती / चिचेतिषितवती
क्त
चिचितिषितः / चिचेतिषितः - चिचितिषिता / चिचेतिषिता
शतृँ
चिचितिषयन् / चिचेतिषयन् - चिचितिषयन्ती / चिचेतिषयन्ती
शानच्
चिचितिषयमाणः / चिचेतिषयमाणः - चिचितिषयमाणा / चिचेतिषयमाणा
यत्
चिचितिष्यः / चिचेतिष्यः - चिचितिष्या / चिचेतिष्या
अच्
चिचितिषः / चिचेतिषः - चिचितिषा - चिचेतिषा
चिचितिषा / चिचेतिषा


Sanadi Pratyayas

Upasargas


Others