स्तोम् ধাতু ৰূপ - स्तोमँ श्लाघायाम् - चुरादिः - কৰ্তৰি প্ৰয়োগ


 
 

লট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লিট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লিট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লোট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লোট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

ৱিধিলিঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

ৱিধিলিঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

আশীৰ্লিঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

আশীৰ্লিঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयति
स्तुमयतः
स्तुमयन्ति
মধ্যম
स्तुमयसि
स्तुमयथः
स्तुमयथ
উত্তম
स्तुमयामि
स्तुमयावः
स्तुमयामः
 

লট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयते
स्तुमयेते
स्तुमयन्ते
মধ্যম
स्तुमयसे
स्तुमयेथे
स्तुमयध्वे
উত্তম
स्तुमये
स्तुमयावहे
स्तुमयामहे
 

লিট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रतुः / स्तुमयांचक्रतुः / स्तुमयाम्बभूवतुः / स्तुमयांबभूवतुः / स्तुमयामासतुः
स्तुमयाञ्चक्रुः / स्तुमयांचक्रुः / स्तुमयाम्बभूवुः / स्तुमयांबभूवुः / स्तुमयामासुः
মধ্যম
स्तुमयाञ्चकर्थ / स्तुमयांचकर्थ / स्तुमयाम्बभूविथ / स्तुमयांबभूविथ / स्तुमयामासिथ
स्तुमयाञ्चक्रथुः / स्तुमयांचक्रथुः / स्तुमयाम्बभूवथुः / स्तुमयांबभूवथुः / स्तुमयामासथुः
स्तुमयाञ्चक्र / स्तुमयांचक्र / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
উত্তম
स्तुमयाञ्चकर / स्तुमयांचकर / स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चकृव / स्तुमयांचकृव / स्तुमयाम्बभूविव / स्तुमयांबभूविव / स्तुमयामासिव
स्तुमयाञ्चकृम / स्तुमयांचकृम / स्तुमयाम्बभूविम / स्तुमयांबभूविम / स्तुमयामासिम
 

লিট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्राते / स्तुमयांचक्राते / स्तुमयाम्बभूवतुः / स्तुमयांबभूवतुः / स्तुमयामासतुः
स्तुमयाञ्चक्रिरे / स्तुमयांचक्रिरे / स्तुमयाम्बभूवुः / स्तुमयांबभूवुः / स्तुमयामासुः
মধ্যম
स्तुमयाञ्चकृषे / स्तुमयांचकृषे / स्तुमयाम्बभूविथ / स्तुमयांबभूविथ / स्तुमयामासिथ
स्तुमयाञ्चक्राथे / स्तुमयांचक्राथे / स्तुमयाम्बभूवथुः / स्तुमयांबभूवथुः / स्तुमयामासथुः
स्तुमयाञ्चकृढ्वे / स्तुमयांचकृढ्वे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
উত্তম
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चकृवहे / स्तुमयांचकृवहे / स्तुमयाम्बभूविव / स्तुमयांबभूविव / स्तुमयामासिव
स्तुमयाञ्चकृमहे / स्तुमयांचकृमहे / स्तुमयाम्बभूविम / स्तुमयांबभूविम / स्तुमयामासिम
 

লুট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयिता
स्तुमयितारौ
स्तुमयितारः
মধ্যম
स्तुमयितासि
स्तुमयितास्थः
स्तुमयितास्थ
উত্তম
स्तुमयितास्मि
स्तुमयितास्वः
स्तुमयितास्मः
 

লুট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयिता
स्तुमयितारौ
स्तुमयितारः
মধ্যম
स्तुमयितासे
स्तुमयितासाथे
स्तुमयिताध्वे
উত্তম
स्तुमयिताहे
स्तुमयितास्वहे
स्तुमयितास्महे
 

লৃট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयिष्यति
स्तुमयिष्यतः
स्तुमयिष्यन्ति
মধ্যম
स्तुमयिष्यसि
स्तुमयिष्यथः
स्तुमयिष्यथ
উত্তম
स्तुमयिष्यामि
स्तुमयिष्यावः
स्तुमयिष्यामः
 

লৃট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयिष्यते
स्तुमयिष्येते
स्तुमयिष्यन्ते
মধ্যম
स्तुमयिष्यसे
स्तुमयिष्येथे
स्तुमयिष्यध्वे
উত্তম
स्तुमयिष्ये
स्तुमयिष्यावहे
स्तुमयिष्यामहे
 

লোট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयतात् / स्तुमयताद् / स्तुमयतु
स्तुमयताम्
स्तुमयन्तु
মধ্যম
स्तुमयतात् / स्तुमयताद् / स्तुमय
स्तुमयतम्
स्तुमयत
উত্তম
स्तुमयानि
स्तुमयाव
स्तुमयाम
 

লোট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयताम्
स्तुमयेताम्
स्तुमयन्ताम्
মধ্যম
स्तुमयस्व
स्तुमयेथाम्
स्तुमयध्वम्
উত্তম
स्तुमयै
स्तुमयावहै
स्तुमयामहै
 

লঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अस्तुमयत् / अस्तुमयद्
अस्तुमयताम्
अस्तुमयन्
মধ্যম
अस्तुमयः
अस्तुमयतम्
अस्तुमयत
উত্তম
अस्तुमयम्
अस्तुमयाव
अस्तुमयाम
 

লঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अस्तुमयत
अस्तुमयेताम्
अस्तुमयन्त
মধ্যম
अस्तुमयथाः
अस्तुमयेथाम्
अस्तुमयध्वम्
উত্তম
अस्तुमये
अस्तुमयावहि
अस्तुमयामहि
 

ৱিধিলিঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयेत् / स्तुमयेद्
स्तुमयेताम्
स्तुमयेयुः
মধ্যম
स्तुमयेः
स्तुमयेतम्
स्तुमयेत
উত্তম
स्तुमयेयम्
स्तुमयेव
स्तुमयेम
 

ৱিধিলিঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयेत
स्तुमयेयाताम्
स्तुमयेरन्
মধ্যম
स्तुमयेथाः
स्तुमयेयाथाम्
स्तुमयेध्वम्
উত্তম
स्तुमयेय
स्तुमयेवहि
स्तुमयेमहि
 

আশীৰ্লিঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुम्यात् / स्तुम्याद्
स्तुम्यास्ताम्
स्तुम्यासुः
মধ্যম
स्तुम्याः
स्तुम्यास्तम्
स्तुम्यास्त
উত্তম
स्तुम्यासम्
स्तुम्यास्व
स्तुम्यास्म
 

আশীৰ্লিঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तुमयिषीष्ट
स्तुमयिषीयास्ताम्
स्तुमयिषीरन्
মধ্যম
स्तुमयिषीष्ठाः
स्तुमयिषीयास्थाम्
स्तुमयिषीढ्वम् / स्तुमयिषीध्वम्
উত্তম
स्तुमयिषीय
स्तुमयिषीवहि
स्तुमयिषीमहि
 

লুঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अतुस्तुमत् / अतुस्तुमद्
अतुस्तुमताम्
अतुस्तुमन्
মধ্যম
अतुस्तुमः
अतुस्तुमतम्
अतुस्तुमत
উত্তম
अतुस्तुमम्
अतुस्तुमाव
अतुस्तुमाम
 

লুঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अतुस्तुमत
अतुस्तुमेताम्
अतुस्तुमन्त
মধ্যম
अतुस्तुमथाः
अतुस्तुमेथाम्
अतुस्तुमध्वम्
উত্তম
अतुस्तुमे
अतुस्तुमावहि
अतुस्तुमामहि
 

লৃঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अस्तुमयिष्यत् / अस्तुमयिष्यद्
अस्तुमयिष्यताम्
अस्तुमयिष्यन्
মধ্যম
अस्तुमयिष्यः
अस्तुमयिष्यतम्
अस्तुमयिष्यत
উত্তম
अस्तुमयिष्यम्
अस्तुमयिष्याव
अस्तुमयिष्याम
 

লৃঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अस्तुमयिष्यत
अस्तुमयिष्येताम्
अस्तुमयिष्यन्त
মধ্যম
अस्तुमयिष्यथाः
अस्तुमयिष्येथाम्
अस्तुमयिष्यध्वम्
উত্তম
अस्तुमयिष्ये
अस्तुमयिष्यावहि
अस्तुमयिष्यामहि