स्तम्भ् ধাতু ৰূপ - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - কৰ্তৰি প্ৰয়োগ ৱিধিলিঙ্ লকাৰ আত্মনে পদ


 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 
এক.
দ্ৱি
বহু.
প্ৰথম
स्तभ्नुवीत / स्तभ्नीत
स्तभ्नुवीयाताम् / स्तभ्नीयाताम्
स्तभ्नुवीरन् / स्तभ्नीरन्
মধ্যম
स्तभ्नुवीथाः / स्तभ्नीथाः
स्तभ्नुवीयाथाम् / स्तभ्नीयाथाम्
स्तभ्नुवीध्वम् / स्तभ्नीध्वम्
উত্তম
स्तभ्नुवीय / स्तभ्नीय
स्तभ्नुवीवहि / स्तभ्नीवहि
स्तभ्नुवीमहि / स्तभ्नीमहि