मन्द् + यङ्लुक् + णिच् + सन् ধাতু ৰূপ - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - লঙ্ লকাৰ
কৰ্তৰি প্ৰয়োগ পৰস্মৈ পদ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
কৰ্তৰি প্ৰয়োগ আত্মনে পদ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
কৰ্মণি প্ৰয়োগ আত্মনে পদ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
কৰ্তৰি প্ৰয়োগ পৰস্মৈ পদ
এক.
দ্ৱি
বহু.
প্ৰথম
अमामन्दयिषत् / अमामन्दयिषद्
अमामन्दयिषताम्
अमामन्दयिषन्
মধ্যম
अमामन्दयिषः
अमामन्दयिषतम्
अमामन्दयिषत
উত্তম
अमामन्दयिषम्
अमामन्दयिषाव
अमामन्दयिषाम
কৰ্তৰি প্ৰয়োগ আত্মনে পদ
এক.
দ্ৱি
বহু.
প্ৰথম
अमामन्दयिषत
अमामन्दयिषेताम्
अमामन्दयिषन्त
মধ্যম
अमामन्दयिषथाः
अमामन्दयिषेथाम्
अमामन्दयिषध्वम्
উত্তম
अमामन्दयिषे
अमामन्दयिषावहि
अमामन्दयिषामहि
কৰ্মণি প্ৰয়োগ আত্মনে পদ
এক.
দ্ৱি
বহু.
প্ৰথম
अमामन्दयिष्यत
अमामन्दयिष्येताम्
अमामन्दयिष्यन्त
মধ্যম
अमामन्दयिष्यथाः
अमामन्दयिष्येथाम्
अमामन्दयिष्यध्वम्
উত্তম
अमामन्दयिष्ये
अमामन्दयिष्यावहि
अमामन्दयिष्यामहि
সনাদি প্ৰত্যয়
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
উপসৰ্গ