मङ्घ् + यङ् + सन् ধাতু ৰূপ - मघिँ मण्डने - भ्वादिः - কৰ্তৰি প্ৰয়োগ আত্মনে পদ
লট্ লকাৰ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
লিট্ লকাৰ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
লুট্ লকাৰ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
লৃট্ লকাৰ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
লোট্ লকাৰ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
লঙ্ লকাৰ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
ৱিধিলিঙ্ লকাৰ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
আশীৰ্লিঙ্ লকাৰ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
লুঙ্ লকাৰ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
লৃঙ্ লকাৰ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
লট্ লকাৰ
এক.
দ্ৱি
বহু.
প্ৰথম
मामङ्घ्येषते
मामङ्घ्येषेते
मामङ्घ्येषन्ते
মধ্যম
मामङ्घ्येषसे
मामङ्घ्येषेथे
मामङ्घ्येषध्वे
উত্তম
मामङ्घ्येषे
मामङ्घ्येषावहे
मामङ्घ्येषामहे
লিট্ লকাৰ
এক.
দ্ৱি
বহু.
প্ৰথম
मामङ्घ्येषाञ्चक्रे / मामङ्घ्येषांचक्रे / मामङ्घ्येषाम्बभूव / मामङ्घ्येषांबभूव / मामङ्घ्येषामास
मामङ्घ्येषाञ्चक्राते / मामङ्घ्येषांचक्राते / मामङ्घ्येषाम्बभूवतुः / मामङ्घ्येषांबभूवतुः / मामङ्घ्येषामासतुः
मामङ्घ्येषाञ्चक्रिरे / मामङ्घ्येषांचक्रिरे / मामङ्घ्येषाम्बभूवुः / मामङ्घ्येषांबभूवुः / मामङ्घ्येषामासुः
মধ্যম
मामङ्घ्येषाञ्चकृषे / मामङ्घ्येषांचकृषे / मामङ्घ्येषाम्बभूविथ / मामङ्घ्येषांबभूविथ / मामङ्घ्येषामासिथ
मामङ्घ्येषाञ्चक्राथे / मामङ्घ्येषांचक्राथे / मामङ्घ्येषाम्बभूवथुः / मामङ्घ्येषांबभूवथुः / मामङ्घ्येषामासथुः
मामङ्घ्येषाञ्चकृढ्वे / मामङ्घ्येषांचकृढ्वे / मामङ्घ्येषाम्बभूव / मामङ्घ्येषांबभूव / मामङ्घ्येषामास
উত্তম
मामङ्घ्येषाञ्चक्रे / मामङ्घ्येषांचक्रे / मामङ्घ्येषाम्बभूव / मामङ्घ्येषांबभूव / मामङ्घ्येषामास
मामङ्घ्येषाञ्चकृवहे / मामङ्घ्येषांचकृवहे / मामङ्घ्येषाम्बभूविव / मामङ्घ्येषांबभूविव / मामङ्घ्येषामासिव
मामङ्घ्येषाञ्चकृमहे / मामङ्घ्येषांचकृमहे / मामङ्घ्येषाम्बभूविम / मामङ्घ्येषांबभूविम / मामङ्घ्येषामासिम
লুট্ লকাৰ
এক.
দ্ৱি
বহু.
প্ৰথম
मामङ्घ्येषिता
मामङ्घ्येषितारौ
मामङ्घ्येषितारः
মধ্যম
मामङ्घ्येषितासे
मामङ्घ्येषितासाथे
मामङ्घ्येषिताध्वे
উত্তম
मामङ्घ्येषिताहे
मामङ्घ्येषितास्वहे
मामङ्घ्येषितास्महे
লৃট্ লকাৰ
এক.
দ্ৱি
বহু.
প্ৰথম
मामङ्घ्येषिष्यते
मामङ्घ्येषिष्येते
मामङ्घ्येषिष्यन्ते
মধ্যম
मामङ्घ्येषिष्यसे
मामङ्घ्येषिष्येथे
मामङ्घ्येषिष्यध्वे
উত্তম
मामङ्घ्येषिष्ये
मामङ्घ्येषिष्यावहे
मामङ्घ्येषिष्यामहे
লোট্ লকাৰ
এক.
দ্ৱি
বহু.
প্ৰথম
मामङ्घ्येषताम्
मामङ्घ्येषेताम्
मामङ्घ्येषन्ताम्
মধ্যম
मामङ्घ्येषस्व
मामङ्घ्येषेथाम्
मामङ्घ्येषध्वम्
উত্তম
मामङ्घ्येषै
मामङ्घ्येषावहै
मामङ्घ्येषामहै
লঙ্ লকাৰ
এক.
দ্ৱি
বহু.
প্ৰথম
अमामङ्घ्येषत
अमामङ्घ्येषेताम्
अमामङ्घ्येषन्त
মধ্যম
अमामङ्घ्येषथाः
अमामङ्घ्येषेथाम्
अमामङ्घ्येषध्वम्
উত্তম
अमामङ्घ्येषे
अमामङ्घ्येषावहि
अमामङ्घ्येषामहि
ৱিধিলিঙ্ লকাৰ
এক.
দ্ৱি
বহু.
প্ৰথম
मामङ्घ्येषेत
मामङ्घ्येषेयाताम्
मामङ्घ्येषेरन्
মধ্যম
मामङ्घ्येषेथाः
मामङ्घ्येषेयाथाम्
मामङ्घ्येषेध्वम्
উত্তম
मामङ्घ्येषेय
मामङ्घ्येषेवहि
मामङ्घ्येषेमहि
আশীৰ্লিঙ্ লকাৰ
এক.
দ্ৱি
বহু.
প্ৰথম
मामङ्घ्येषिषीष्ट
मामङ्घ्येषिषीयास्ताम्
मामङ्घ्येषिषीरन्
মধ্যম
मामङ्घ्येषिषीष्ठाः
मामङ्घ्येषिषीयास्थाम्
मामङ्घ्येषिषीध्वम्
উত্তম
मामङ्घ्येषिषीय
मामङ्घ्येषिषीवहि
मामङ्घ्येषिषीमहि
লুঙ্ লকাৰ
এক.
দ্ৱি
বহু.
প্ৰথম
अमामङ्घ्येषिष्ट
अमामङ्घ्येषिषाताम्
अमामङ्घ्येषिषत
মধ্যম
अमामङ्घ्येषिष्ठाः
अमामङ्घ्येषिषाथाम्
अमामङ्घ्येषिढ्वम्
উত্তম
अमामङ्घ्येषिषि
अमामङ्घ्येषिष्वहि
अमामङ्घ्येषिष्महि
লৃঙ্ লকাৰ
এক.
দ্ৱি
বহু.
প্ৰথম
अमामङ्घ्येषिष्यत
अमामङ्घ्येषिष्येताम्
अमामङ्घ्येषिष्यन्त
মধ্যম
अमामङ्घ्येषिष्यथाः
अमामङ्घ्येषिष्येथाम्
अमामङ्घ्येषिष्यध्वम्
উত্তম
अमामङ्घ्येषिष्ये
अमामङ्घ्येषिष्यावहि
अमामङ्घ्येषिष्यामहि