भू ধাতু ৰূপ - भू प्राप्तौ - चुरादिः - কৰ্তৰি প্ৰয়োগ


 
 

লট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লিট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লিট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লোট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লোট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

ৱিধিলিঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

ৱিধিলিঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

আশীৰ্লিঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

আশীৰ্লিঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयति / भवति
भावयतः / भवतः
भावयन्ति / भवन्ति
মধ্যম
भावयसि / भवसि
भावयथः / भवथः
भावयथ / भवथ
উত্তম
भावयामि / भवामि
भावयावः / भवावः
भावयामः / भवामः
 

লট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयते / भवते
भावयेते / भवेते
भावयन्ते / भवन्ते
মধ্যম
भावयसे / भवसे
भावयेथे / भवेथे
भावयध्वे / भवध्वे
উত্তম
भावये / भवे
भावयावहे / भवावहे
भावयामहे / भवामहे
 

লিট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयाञ्चकार / भावयांचकार / भावयाम्बभूव / भावयांबभूव / भावयामास / बभाव
भावयाञ्चक्रतुः / भावयांचक्रतुः / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवतुः
भावयाञ्चक्रुः / भावयांचक्रुः / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुवुः
মধ্যম
भावयाञ्चकर्थ / भावयांचकर्थ / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभविथ
भावयाञ्चक्रथुः / भावयांचक्रथुः / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवथुः
भावयाञ्चक्र / भावयांचक्र / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुव
উত্তম
भावयाञ्चकर / भावयांचकर / भावयाञ्चकार / भावयांचकार / भावयाम्बभूव / भावयांबभूव / भावयामास / बभव / बभाव
भावयाञ्चकृव / भावयांचकृव / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविव
भावयाञ्चकृम / भावयांचकृम / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविम
 

লিট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चक्राते / भावयांचक्राते / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवाते
भावयाञ्चक्रिरे / भावयांचक्रिरे / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुविरे
মধ্যম
भावयाञ्चकृषे / भावयांचकृषे / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभुविषे
भावयाञ्चक्राथे / भावयांचक्राथे / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवाथे
भावयाञ्चकृढ्वे / भावयांचकृढ्वे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुविढ्वे / बभुविध्वे
উত্তম
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चकृवहे / भावयांचकृवहे / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविवहे
भावयाञ्चकृमहे / भावयांचकृमहे / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविमहे
 

লুট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
মধ্যম
भावयितासि / भवितासि
भावयितास्थः / भवितास्थः
भावयितास्थ / भवितास्थ
উত্তম
भावयितास्मि / भवितास्मि
भावयितास्वः / भवितास्वः
भावयितास्मः / भवितास्मः
 

লুট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
মধ্যম
भावयितासे / भवितासे
भावयितासाथे / भवितासाथे
भावयिताध्वे / भविताध्वे
উত্তম
भावयिताहे / भविताहे
भावयितास्वहे / भवितास्वहे
भावयितास्महे / भवितास्महे
 

লৃট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयिष्यति / भविष्यति
भावयिष्यतः / भविष्यतः
भावयिष्यन्ति / भविष्यन्ति
মধ্যম
भावयिष्यसि / भविष्यसि
भावयिष्यथः / भविष्यथः
भावयिष्यथ / भविष्यथ
উত্তম
भावयिष्यामि / भविष्यामि
भावयिष्यावः / भविष्यावः
भावयिष्यामः / भविष्यामः
 

লৃট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयिष्यते / भविष्यते
भावयिष्येते / भविष्येते
भावयिष्यन्ते / भविष्यन्ते
মধ্যম
भावयिष्यसे / भविष्यसे
भावयिष्येथे / भविष्येथे
भावयिष्यध्वे / भविष्यध्वे
উত্তম
भावयिष्ये / भविष्ये
भावयिष्यावहे / भविष्यावहे
भावयिष्यामहे / भविष्यामहे
 

লোট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयतात् / भावयताद् / भावयतु / भवतात् / भवताद् / भवतु
भावयताम् / भवताम्
भावयन्तु / भवन्तु
মধ্যম
भावयतात् / भावयताद् / भावय / भवतात् / भवताद् / भव
भावयतम् / भवतम्
भावयत / भवत
উত্তম
भावयानि / भवानि
भावयाव / भवाव
भावयाम / भवाम
 

লোট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयताम् / भवताम्
भावयेताम् / भवेताम्
भावयन्ताम् / भवन्ताम्
মধ্যম
भावयस्व / भवस्व
भावयेथाम् / भवेथाम्
भावयध्वम् / भवध्वम्
উত্তম
भावयै / भवै
भावयावहै / भवावहै
भावयामहै / भवामहै
 

লঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अभावयत् / अभावयद् / अभवत् / अभवद्
अभावयताम् / अभवताम्
अभावयन् / अभवन्
মধ্যম
अभावयः / अभवः
अभावयतम् / अभवतम्
अभावयत / अभवत
উত্তম
अभावयम् / अभवम्
अभावयाव / अभवाव
अभावयाम / अभवाम
 

লঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अभावयत / अभवत
अभावयेताम् / अभवेताम्
अभावयन्त / अभवन्त
মধ্যম
अभावयथाः / अभवथाः
अभावयेथाम् / अभवेथाम्
अभावयध्वम् / अभवध्वम्
উত্তম
अभावये / अभवे
अभावयावहि / अभवावहि
अभावयामहि / अभवामहि
 

ৱিধিলিঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयेत् / भावयेद् / भवेत् / भवेद्
भावयेताम् / भवेताम्
भावयेयुः / भवेयुः
মধ্যম
भावयेः / भवेः
भावयेतम् / भवेतम्
भावयेत / भवेत
উত্তম
भावयेयम् / भवेयम्
भावयेव / भवेव
भावयेम / भवेम
 

ৱিধিলিঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयेत / भवेत
भावयेयाताम् / भवेयाताम्
भावयेरन् / भवेरन्
মধ্যম
भावयेथाः / भवेथाः
भावयेयाथाम् / भवेयाथाम्
भावयेध्वम् / भवेध्वम्
উত্তম
भावयेय / भवेय
भावयेवहि / भवेवहि
भावयेमहि / भवेमहि
 

আশীৰ্লিঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भाव्यात् / भाव्याद् / भूयात् / भूयाद्
भाव्यास्ताम् / भूयास्ताम्
भाव्यासुः / भूयासुः
মধ্যম
भाव्याः / भूयाः
भाव्यास्तम् / भूयास्तम्
भाव्यास्त / भूयास्त
উত্তম
भाव्यासम् / भूयासम्
भाव्यास्व / भूयास्व
भाव्यास्म / भूयास्म
 

আশীৰ্লিঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
भावयिषीष्ट / भविषीष्ट
भावयिषीयास्ताम् / भविषीयास्ताम्
भावयिषीरन् / भविषीरन्
মধ্যম
भावयिषीष्ठाः / भविषीष्ठाः
भावयिषीयास्थाम् / भविषीयास्थाम्
भावयिषीढ्वम् / भावयिषीध्वम् / भविषीढ्वम् / भविषीध्वम्
উত্তম
भावयिषीय / भविषीय
भावयिषीवहि / भविषीवहि
भावयिषीमहि / भविषीमहि
 

লুঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अबीभवत् / अबीभवद् / अभावीत् / अभावीद्
अबीभवताम् / अभाविष्टाम्
अबीभवन् / अभाविषुः
মধ্যম
अबीभवः / अभावीः
अबीभवतम् / अभाविष्टम्
अबीभवत / अभाविष्ट
উত্তম
अबीभवम् / अभाविषम्
अबीभवाव / अभाविष्व
अबीभवाम / अभाविष्म
 

লুঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अबीभवत / अभविष्ट
अबीभवेताम् / अभविषाताम्
अबीभवन्त / अभविषत
মধ্যম
अबीभवथाः / अभविष्ठाः
अबीभवेथाम् / अभविषाथाम्
अबीभवध्वम् / अभविढ्वम् / अभविध्वम्
উত্তম
अबीभवे / अभविषि
अबीभवावहि / अभविष्वहि
अबीभवामहि / अभविष्महि
 

লৃঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अभावयिष्यत् / अभावयिष्यद् / अभविष्यत् / अभविष्यद्
अभावयिष्यताम् / अभविष्यताम्
अभावयिष्यन् / अभविष्यन्
মধ্যম
अभावयिष्यः / अभविष्यः
अभावयिष्यतम् / अभविष्यतम्
अभावयिष्यत / अभविष्यत
উত্তম
अभावयिष्यम् / अभविष्यम्
अभावयिष्याव / अभविष्याव
अभावयिष्याम / अभविष्याम
 

লৃঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अभावयिष्यत / अभविष्यत
अभावयिष्येताम् / अभविष्येताम्
अभावयिष्यन्त / अभविष्यन्त
মধ্যম
अभावयिष्यथाः / अभविष्यथाः
अभावयिष्येथाम् / अभविष्येथाम्
अभावयिष्यध्वम् / अभविष्यध्वम्
উত্তম
अभावयिष्ये / अभविष्ये
अभावयिष्यावहि / अभविष्यावहि
अभावयिष्यामहि / अभविष्यामहि