दल् ধাতু ৰূপ - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - কৰ্তৰি প্ৰয়োগ লৃঙ্ লকাৰ আত্মনে পদ


 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 
এক.
দ্ৱি
বহু.
প্ৰথম
अदलयिष्यत / अदालयिष्यत / अदलिष्यत
अदलयिष्येताम् / अदालयिष्येताम् / अदलिष्येताम्
अदलयिष्यन्त / अदालयिष्यन्त / अदलिष्यन्त
মধ্যম
अदलयिष्यथाः / अदालयिष्यथाः / अदलिष्यथाः
अदलयिष्येथाम् / अदालयिष्येथाम् / अदलिष्येथाम्
अदलयिष्यध्वम् / अदालयिष्यध्वम् / अदलिष्यध्वम्
উত্তম
अदलयिष्ये / अदालयिष्ये / अदलिष्ये
अदलयिष्यावहि / अदालयिष्यावहि / अदलिष्यावहि
अदलयिष्यामहि / अदालयिष्यामहि / अदलिष्यामहि