तुत्थ ধাতু ৰূপ - तुत्थ आवरणे - चुरादिः - লুট্ লকাৰ


 
 

কৰ্তৰি প্ৰয়োগ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

কৰ্তৰি প্ৰয়োগ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

কৰ্মণি প্ৰয়োগ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

কৰ্তৰি প্ৰয়োগ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
तुत्थयिता / तुत्थिता
तुत्थयितारौ / तुत्थितारौ
तुत्थयितारः / तुत्थितारः
মধ্যম
तुत्थयितासि / तुत्थितासि
तुत्थयितास्थः / तुत्थितास्थः
तुत्थयितास्थ / तुत्थितास्थ
উত্তম
तुत्थयितास्मि / तुत्थितास्मि
तुत्थयितास्वः / तुत्थितास्वः
तुत्थयितास्मः / तुत्थितास्मः
 

কৰ্তৰি প্ৰয়োগ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
तुत्थयिता / तुत्थिता
तुत्थयितारौ / तुत्थितारौ
तुत्थयितारः / तुत्थितारः
মধ্যম
तुत्थयितासे / तुत्थितासे
तुत्थयितासाथे / तुत्थितासाथे
तुत्थयिताध्वे / तुत्थिताध्वे
উত্তম
तुत्थयिताहे / तुत्थिताहे
तुत्थयितास्वहे / तुत्थितास्वहे
तुत्थयितास्महे / तुत्थितास्महे
 

কৰ্মণি প্ৰয়োগ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
तुत्थिता / तुत्थयिता
तुत्थितारौ / तुत्थयितारौ
तुत्थितारः / तुत्थयितारः
মধ্যম
तुत्थितासे / तुत्थयितासे
तुत्थितासाथे / तुत्थयितासाथे
तुत्थिताध्वे / तुत्थयिताध्वे
উত্তম
तुत्थिताहे / तुत्थयिताहे
तुत्थितास्वहे / तुत्थयितास्वहे
तुत्थितास्महे / तुत्थयितास्महे
 


সনাদি প্ৰত্যয়

উপসৰ্গ