जॄ ধাতু ৰূপ - जॄ वयोहानौ - चुरादिः - কৰ্তৰি প্ৰয়োগ আত্মনে পদ


 
 

লট্ লকাৰ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লিট্ লকাৰ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুট্ লকাৰ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃট্ লকাৰ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লোট্ লকাৰ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লঙ্ লকাৰ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

ৱিধিলিঙ্ লকাৰ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

আশীৰ্লিঙ্ লকাৰ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুঙ্ লকাৰ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃঙ্ লকাৰ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লট্ লকাৰ

 
এক.
দ্ৱি
বহু.
প্ৰথম
जारयते / जरते
जारयेते / जरेते
जारयन्ते / जरन्ते
মধ্যম
जारयसे / जरसे
जारयेथे / जरेथे
जारयध्वे / जरध्वे
উত্তম
जारये / जरे
जारयावहे / जरावहे
जारयामहे / जरामहे
 

লিট্ লকাৰ

 
এক.
দ্ৱি
বহু.
প্ৰথম
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयाञ्चक्राते / जारयांचक्राते / जारयाम्बभूवतुः / जारयांबभूवतुः / जारयामासतुः / जेराते / जजराते
जारयाञ्चक्रिरे / जारयांचक्रिरे / जारयाम्बभूवुः / जारयांबभूवुः / जारयामासुः / जेरिरे / जजरिरे
মধ্যম
जारयाञ्चकृषे / जारयांचकृषे / जारयाम्बभूविथ / जारयांबभूविथ / जारयामासिथ / जेरिषे / जजरिषे
जारयाञ्चक्राथे / जारयांचक्राथे / जारयाम्बभूवथुः / जारयांबभूवथुः / जारयामासथुः / जेराथे / जजराथे
जारयाञ्चकृढ्वे / जारयांचकृढ्वे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरिढ्वे / जेरिध्वे / जजरिढ्वे / जजरिध्वे
উত্তম
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयाञ्चकृवहे / जारयांचकृवहे / जारयाम्बभूविव / जारयांबभूविव / जारयामासिव / जेरिवहे / जजरिवहे
जारयाञ्चकृमहे / जारयांचकृमहे / जारयाम्बभूविम / जारयांबभूविम / जारयामासिम / जेरिमहे / जजरिमहे
 

লুট্ লকাৰ

 
এক.
দ্ৱি
বহু.
প্ৰথম
जारयिता / जरीता / जरिता
जारयितारौ / जरीतारौ / जरितारौ
जारयितारः / जरीतारः / जरितारः
মধ্যম
जारयितासे / जरीतासे / जरितासे
जारयितासाथे / जरीतासाथे / जरितासाथे
जारयिताध्वे / जरीताध्वे / जरिताध्वे
উত্তম
जारयिताहे / जरीताहे / जरिताहे
जारयितास्वहे / जरीतास्वहे / जरितास्वहे
जारयितास्महे / जरीतास्महे / जरितास्महे
 

লৃট্ লকাৰ

 
এক.
দ্ৱি
বহু.
প্ৰথম
जारयिष्यते / जरीष्यते / जरिष्यते
जारयिष्येते / जरीष्येते / जरिष्येते
जारयिष्यन्ते / जरीष्यन्ते / जरिष्यन्ते
মধ্যম
जारयिष्यसे / जरीष्यसे / जरिष्यसे
जारयिष्येथे / जरीष्येथे / जरिष्येथे
जारयिष्यध्वे / जरीष्यध्वे / जरिष्यध्वे
উত্তম
जारयिष्ये / जरीष्ये / जरिष्ये
जारयिष्यावहे / जरीष्यावहे / जरिष्यावहे
जारयिष्यामहे / जरीष्यामहे / जरिष्यामहे
 

লোট্ লকাৰ

 
এক.
দ্ৱি
বহু.
প্ৰথম
जारयताम् / जरताम्
जारयेताम् / जरेताम्
जारयन्ताम् / जरन्ताम्
মধ্যম
जारयस्व / जरस्व
जारयेथाम् / जरेथाम्
जारयध्वम् / जरध्वम्
উত্তম
जारयै / जरै
जारयावहै / जरावहै
जारयामहै / जरामहै
 

লঙ্ লকাৰ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अजारयत / अजरत
अजारयेताम् / अजरेताम्
अजारयन्त / अजरन्त
মধ্যম
अजारयथाः / अजरथाः
अजारयेथाम् / अजरेथाम्
अजारयध्वम् / अजरध्वम्
উত্তম
अजारये / अजरे
अजारयावहि / अजरावहि
अजारयामहि / अजरामहि
 

ৱিধিলিঙ্ লকাৰ

 
এক.
দ্ৱি
বহু.
প্ৰথম
जारयेत / जरेत
जारयेयाताम् / जरेयाताम्
जारयेरन् / जरेरन्
মধ্যম
जारयेथाः / जरेथाः
जारयेयाथाम् / जरेयाथाम्
जारयेध्वम् / जरेध्वम्
উত্তম
जारयेय / जरेय
जारयेवहि / जरेवहि
जारयेमहि / जरेमहि
 

আশীৰ্লিঙ্ লকাৰ

 
এক.
দ্ৱি
বহু.
প্ৰথম
जारयिषीष्ट / जरिषीष्ट / जीर्षीष्ट
जारयिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
जारयिषीरन् / जरिषीरन् / जीर्षीरन्
মধ্যম
जारयिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
जारयिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
जारयिषीढ्वम् / जारयिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
উত্তম
जारयिषीय / जरिषीय / जीर्षीय
जारयिषीवहि / जरिषीवहि / जीर्षीवहि
जारयिषीमहि / जरिषीमहि / जीर्षीमहि
 

লুঙ্ লকাৰ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अजीजरत / अजरीष्ट / अजरिष्ट / अजीर्ष्ट
अजीजरेताम् / अजरीषाताम् / अजरिषाताम् / अजीर्षाताम्
अजीजरन्त / अजरीषत / अजरिषत / अजीर्षत
মধ্যম
अजीजरथाः / अजरीष्ठाः / अजरिष्ठाः / अजीर्ष्ठाः
अजीजरेथाम् / अजरीषाथाम् / अजरिषाथाम् / अजीर्षाथाम्
अजीजरध्वम् / अजरीढ्वम् / अजरीध्वम् / अजरिढ्वम् / अजरिध्वम् / अजिर्ढ्वम्
উত্তম
अजीजरे / अजरीषि / अजरिषि / अजीर्षि
अजीजरावहि / अजरीष्वहि / अजरिष्वहि / अजीर्ष्वहि
अजीजरामहि / अजरीष्महि / अजरिष्महि / अजीर्ष्महि
 

লৃঙ্ লকাৰ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अजारयिष्यत / अजरीष्यत / अजरिष्यत
अजारयिष्येताम् / अजरीष्येताम् / अजरिष्येताम्
अजारयिष्यन्त / अजरीष्यन्त / अजरिष्यन्त
মধ্যম
अजारयिष्यथाः / अजरीष्यथाः / अजरिष्यथाः
अजारयिष्येथाम् / अजरीष्येथाम् / अजरिष्येथाम्
अजारयिष्यध्वम् / अजरीष्यध्वम् / अजरिष्यध्वम्
উত্তম
अजारयिष्ये / अजरीष्ये / अजरिष्ये
अजारयिष्यावहि / अजरीष्यावहि / अजरिष्यावहि
अजारयिष्यामहि / अजरीष्यामहि / अजरिष्यामहि