चित् + यङ् + णिच् + सन् ধাতু ৰূপ - चितीँ सञ्ज्ञाने - भ्वादिः - লট্ লকাৰ
কৰ্তৰি প্ৰয়োগ পৰস্মৈ পদ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
কৰ্তৰি প্ৰয়োগ আত্মনে পদ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
কৰ্মণি প্ৰয়োগ আত্মনে পদ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
কৰ্তৰি প্ৰয়োগ পৰস্মৈ পদ
এক.
দ্ৱি
বহু.
প্ৰথম
चेचित्ययिषति
चेचित्ययिषतः
चेचित्ययिषन्ति
মধ্যম
चेचित्ययिषसि
चेचित्ययिषथः
चेचित्ययिषथ
উত্তম
चेचित्ययिषामि
चेचित्ययिषावः
चेचित्ययिषामः
কৰ্তৰি প্ৰয়োগ আত্মনে পদ
এক.
দ্ৱি
বহু.
প্ৰথম
चेचित्ययिषते
चेचित्ययिषेते
चेचित्ययिषन्ते
মধ্যম
चेचित्ययिषसे
चेचित्ययिषेथे
चेचित्ययिषध्वे
উত্তম
चेचित्ययिषे
चेचित्ययिषावहे
चेचित्ययिषामहे
কৰ্মণি প্ৰয়োগ আত্মনে পদ
এক.
দ্ৱি
বহু.
প্ৰথম
चेचित्ययिष्यते
चेचित्ययिष्येते
चेचित्ययिष्यन्ते
মধ্যম
चेचित्ययिष्यसे
चेचित्ययिष्येथे
चेचित्ययिष्यध्वे
উত্তম
चेचित्ययिष्ये
चेचित्ययिष्यावहे
चेचित्ययिष्यामहे
সনাদি প্ৰত্যয়
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
উপসৰ্গ