चि ধাতু ৰূপ - चिञ् चयने - चुरादिः - কৰ্তৰি প্ৰয়োগ


 
 

লট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লিট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লিট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লোট্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লোট্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

ৱিধিলিঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

ৱিধিলিঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

আশীৰ্লিঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

আশীৰ্লিঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লুঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃঙ্ লকাৰ পৰস্মৈ পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লৃঙ্ লকাৰ আত্মনে পদ

 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 

লট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयति / चययति
चपयतः / चययतः
चपयन्ति / चययन्ति
মধ্যম
चपयसि / चययसि
चपयथः / चययथः
चपयथ / चययथ
উত্তম
चपयामि / चययामि
चपयावः / चययावः
चपयामः / चययामः
 

লট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयते / चययते
चपयेते / चययेते
चपयन्ते / चययन्ते
মধ্যম
चपयसे / चययसे
चपयेथे / चययेथे
चपयध्वे / चययध्वे
উত্তম
चपये / चयये
चपयावहे / चययावहे
चपयामहे / चययामहे
 

লিট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चक्रतुः / चपयांचक्रतुः / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्रतुः / चययांचक्रतुः / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयाञ्चक्रुः / चपयांचक्रुः / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रुः / चययांचक्रुः / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
মধ্যম
चपयाञ्चकर्थ / चपयांचकर्थ / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकर्थ / चययांचकर्थ / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयाञ्चक्रथुः / चपयांचक्रथुः / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्रथुः / चययांचक्रथुः / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयाञ्चक्र / चपयांचक्र / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्र / चययांचक्र / चययाम्बभूव / चययांबभूव / चययामास
উত্তম
चपयाञ्चकर / चपयांचकर / चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकर / चययांचकर / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चकृव / चपयांचकृव / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृव / चययांचकृव / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयाञ्चकृम / चपयांचकृम / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृम / चययांचकृम / चययाम्बभूविम / चययांबभूविम / चययामासिम
 

লিট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयाञ्चक्रे / चपयांचक्रे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्रे / चययांचक्रे / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चक्राते / चपयांचक्राते / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्राते / चययांचक्राते / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयाञ्चक्रिरे / चपयांचक्रिरे / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रिरे / चययांचक्रिरे / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
মধ্যম
चपयाञ्चकृषे / चपयांचकृषे / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकृषे / चययांचकृषे / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयाञ्चक्राथे / चपयांचक्राथे / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्राथे / चययांचक्राथे / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयाञ्चकृढ्वे / चपयांचकृढ्वे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकृढ्वे / चययांचकृढ्वे / चययाम्बभूव / चययांबभूव / चययामास
উত্তম
चपयाञ्चक्रे / चपयांचक्रे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्रे / चययांचक्रे / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चकृवहे / चपयांचकृवहे / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृवहे / चययांचकृवहे / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयाञ्चकृमहे / चपयांचकृमहे / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृमहे / चययांचकृमहे / चययाम्बभूविम / चययांबभूविम / चययामासिम
 

লুট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
মধ্যম
चपयितासि / चययितासि
चपयितास्थः / चययितास्थः
चपयितास्थ / चययितास्थ
উত্তম
चपयितास्मि / चययितास्मि
चपयितास्वः / चययितास्वः
चपयितास्मः / चययितास्मः
 

লুট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
মধ্যম
चपयितासे / चययितासे
चपयितासाथे / चययितासाथे
चपयिताध्वे / चययिताध्वे
উত্তম
चपयिताहे / चययिताहे
चपयितास्वहे / चययितास्वहे
चपयितास्महे / चययितास्महे
 

লৃট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयिष्यति / चययिष्यति
चपयिष्यतः / चययिष्यतः
चपयिष्यन्ति / चययिष्यन्ति
মধ্যম
चपयिष्यसि / चययिष्यसि
चपयिष्यथः / चययिष्यथः
चपयिष्यथ / चययिष्यथ
উত্তম
चपयिष्यामि / चययिष्यामि
चपयिष्यावः / चययिष्यावः
चपयिष्यामः / चययिष्यामः
 

লৃট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयिष्यते / चययिष्यते
चपयिष्येते / चययिष्येते
चपयिष्यन्ते / चययिष्यन्ते
মধ্যম
चपयिष्यसे / चययिष्यसे
चपयिष्येथे / चययिष्येथे
चपयिष्यध्वे / चययिष्यध्वे
উত্তম
चपयिष्ये / चययिष्ये
चपयिष्यावहे / चययिष्यावहे
चपयिष्यामहे / चययिष्यामहे
 

লোট্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयतात् / चपयताद् / चपयतु / चययतात् / चययताद् / चययतु
चपयताम् / चययताम्
चपयन्तु / चययन्तु
মধ্যম
चपयतात् / चपयताद् / चपय / चययतात् / चययताद् / चयय
चपयतम् / चययतम्
चपयत / चययत
উত্তম
चपयानि / चययानि
चपयाव / चययाव
चपयाम / चययाम
 

লোট্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयताम् / चययताम्
चपयेताम् / चययेताम्
चपयन्ताम् / चययन्ताम्
মধ্যম
चपयस्व / चययस्व
चपयेथाम् / चययेथाम्
चपयध्वम् / चययध्वम्
উত্তম
चपयै / चययै
चपयावहै / चययावहै
चपयामहै / चययामहै
 

লঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अचपयत् / अचपयद् / अचययत् / अचययद्
अचपयताम् / अचययताम्
अचपयन् / अचययन्
মধ্যম
अचपयः / अचययः
अचपयतम् / अचययतम्
अचपयत / अचययत
উত্তম
अचपयम् / अचययम्
अचपयाव / अचययाव
अचपयाम / अचययाम
 

লঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अचपयत / अचययत
अचपयेताम् / अचययेताम्
अचपयन्त / अचययन्त
মধ্যম
अचपयथाः / अचययथाः
अचपयेथाम् / अचययेथाम्
अचपयध्वम् / अचययध्वम्
উত্তম
अचपये / अचयये
अचपयावहि / अचययावहि
अचपयामहि / अचययामहि
 

ৱিধিলিঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयेत् / चपयेद् / चययेत् / चययेद्
चपयेताम् / चययेताम्
चपयेयुः / चययेयुः
মধ্যম
चपयेः / चययेः
चपयेतम् / चययेतम्
चपयेत / चययेत
উত্তম
चपयेयम् / चययेयम्
चपयेव / चययेव
चपयेम / चययेम
 

ৱিধিলিঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयेत / चययेत
चपयेयाताम् / चययेयाताम्
चपयेरन् / चययेरन्
মধ্যম
चपयेथाः / चययेथाः
चपयेयाथाम् / चययेयाथाम्
चपयेध्वम् / चययेध्वम्
উত্তম
चपयेय / चययेय
चपयेवहि / चययेवहि
चपयेमहि / चययेमहि
 

আশীৰ্লিঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चप्यात् / चप्याद् / चय्यात् / चय्याद्
चप्यास्ताम् / चय्यास्ताम्
चप्यासुः / चय्यासुः
মধ্যম
चप्याः / चय्याः
चप्यास्तम् / चय्यास्तम्
चप्यास्त / चय्यास्त
উত্তম
चप्यासम् / चय्यासम्
चप्यास्व / चय्यास्व
चप्यास्म / चय्यास्म
 

আশীৰ্লিঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
चपयिषीष्ट / चययिषीष्ट
चपयिषीयास्ताम् / चययिषीयास्ताम्
चपयिषीरन् / चययिषीरन्
মধ্যম
चपयिषीष्ठाः / चययिषीष्ठाः
चपयिषीयास्थाम् / चययिषीयास्थाम्
चपयिषीढ्वम् / चपयिषीध्वम् / चययिषीढ्वम् / चययिषीध्वम्
উত্তম
चपयिषीय / चययिषीय
चपयिषीवहि / चययिषीवहि
चपयिषीमहि / चययिषीमहि
 

লুঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अचीचपत् / अचीचपद् / अचीचयत् / अचीचयद्
अचीचपताम् / अचीचयताम्
अचीचपन् / अचीचयन्
মধ্যম
अचीचपः / अचीचयः
अचीचपतम् / अचीचयतम्
अचीचपत / अचीचयत
উত্তম
अचीचपम् / अचीचयम्
अचीचपाव / अचीचयाव
अचीचपाम / अचीचयाम
 

লুঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अचीचपत / अचीचयत
अचीचपेताम् / अचीचयेताम्
अचीचपन्त / अचीचयन्त
মধ্যম
अचीचपथाः / अचीचयथाः
अचीचपेथाम् / अचीचयेथाम्
अचीचपध्वम् / अचीचयध्वम्
উত্তম
अचीचपे / अचीचये
अचीचपावहि / अचीचयावहि
अचीचपामहि / अचीचयामहि
 

লৃঙ্ লকাৰ পৰস্মৈ পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अचपयिष्यत् / अचपयिष्यद् / अचययिष्यत् / अचययिष्यद्
अचपयिष्यताम् / अचययिष्यताम्
अचपयिष्यन् / अचययिष्यन्
মধ্যম
अचपयिष्यः / अचययिष्यः
अचपयिष्यतम् / अचययिष्यतम्
अचपयिष्यत / अचययिष्यत
উত্তম
अचपयिष्यम् / अचययिष्यम्
अचपयिष्याव / अचययिष्याव
अचपयिष्याम / अचययिष्याम
 

লৃঙ্ লকাৰ আত্মনে পদ

 
এক.
দ্ৱি
বহু.
প্ৰথম
अचपयिष्यत / अचययिष्यत
अचपयिष्येताम् / अचययिष्येताम्
अचपयिष्यन्त / अचययिष्यन्त
মধ্যম
अचपयिष्यथाः / अचययिष्यथाः
अचपयिष्येथाम् / अचययिष्येथाम्
अचपयिष्यध्वम् / अचययिष्यध्वम्
উত্তম
अचपयिष्ये / अचययिष्ये
अचपयिष्यावहि / अचययिष्यावहि
अचपयिष्यामहि / अचययिष्यामहि