गुप् ধাতু ৰূপ - गुपँ भाषार्थः - चुरादिः - কৰ্তৰি প্ৰয়োগ লুট্ লকাৰ পৰস্মৈ পদ


 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 
এক.
দ্ৱি
বহু.
প্ৰথম
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
মধ্যম
गोपयितासि / गोपितासि
गोपयितास्थः / गोपितास्थः
गोपयितास्थ / गोपितास्थ
উত্তম
गोपयितास्मि / गोपितास्मि
गोपयितास्वः / गोपितास्वः
गोपयितास्मः / गोपितास्मः