अन्ध ধাতু ৰূপ - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - কৰ্তৰি প্ৰয়োগ লৃঙ্ লকাৰ আত্মনে পদ


 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
 
এক.
দ্ৱি
বহু.
প্ৰথম
आन्धयिष्यत / आन्धिष्यत
आन्धयिष्येताम् / आन्धिष्येताम्
आन्धयिष्यन्त / आन्धिष्यन्त
মধ্যম
आन्धयिष्यथाः / आन्धिष्यथाः
आन्धयिष्येथाम् / आन्धिष्येथाम्
आन्धयिष्यध्वम् / आन्धिष्यध्वम्
উত্তম
आन्धयिष्ये / आन्धिष्ये
आन्धयिष्यावहि / आन्धिष्यावहि
आन्धयिष्यामहि / आन्धिष्यामहि