हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् जुहोत्यादिः - কৰ্তৰি প্ৰয়োগ লঙ্ লকাৰ পৰস্মৈ পদ ৰ তুলনা


 
প্ৰথম পুৰুষ  একবচন
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
প্ৰথম পুৰুষ  দ্ৱিৱচন
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
প্ৰথম পুৰুষ  বহুবচন
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
মধ্যম পুৰুষ  একবচন
अजुहोः
असुनोः
अदुनोः
अयुनाः
মধ্যম পুৰুষ  দ্ৱিৱচন
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
মধ্যম পুৰুষ  বহুবচন
अजुहुत
असुनुत
अदुनुत
अयुनीत
উত্তম পুৰুষ  একবচন
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
উত্তম পুৰুষ  দ্ৱিৱচন
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
উত্তম পুৰুষ  বহুবচন
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
প্ৰথম পুৰুষ  একবচন
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
প্ৰথম পুৰুষ  দ্ৱিৱচন
असुनुताम्
अदुनुताम्
अयुनीताम्
প্ৰথম পুৰুষ  বহুবচন
असुन्वन्
अदुन्वन्
अयुनन्
মধ্যম পুৰুষ  একবচন
असुनोः
अदुनोः
अयुनाः
মধ্যম পুৰুষ  দ্ৱিৱচন
असुनुतम्
अदुनुतम्
अयुनीतम्
মধ্যম পুৰুষ  বহুবচন
असुनुत
अदुनुत
अयुनीत
উত্তম পুৰুষ  একবচন
असुनवम्
अदुनवम्
अयुनाम्
উত্তম পুৰুষ  দ্ৱিৱচন
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
উত্তম পুৰুষ  বহুবচন
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम