स्तु - ष्टुञ् स्तुतौ अदादिः - কৰ্তৰি প্ৰয়োগ ৱিধিলিঙ্ লকাৰ আত্মনে পদ ৰ তুলনা


 
প্ৰথম পুৰুষ  একবচন
स्तुवीत
सुन्वीत
युनीत
अवेत
यावयेत
প্ৰথম পুৰুষ  দ্ৱিৱচন
स्तुवीयाताम्
सुन्वीयाताम्
युनीयाताम्
अवेयाताम्
यावयेयाताम्
প্ৰথম পুৰুষ  বহুবচন
स्तुवीरन्
सुन्वीरन्
युनीरन्
अवेरन्
यावयेरन्
মধ্যম পুৰুষ  একবচন
स्तुवीथाः
सुन्वीथाः
युनीथाः
अवेथाः
यावयेथाः
মধ্যম পুৰুষ  দ্ৱিৱচন
स्तुवीयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
अवेयाथाम्
यावयेयाथाम्
মধ্যম পুৰুষ  বহুবচন
स्तुवीध्वम्
सुन्वीध्वम्
युनीध्वम्
अवेध्वम्
यावयेध्वम्
উত্তম পুৰুষ  একবচন
स्तुवीय
सुन्वीय
युनीय
अवेय
यावयेय
উত্তম পুৰুষ  দ্ৱিৱচন
स्तुवीवहि
सुन्वीवहि
युनीवहि
अवेवहि
यावयेवहि
উত্তম পুৰুষ  বহুবচন
स्तुवीमहि
सुन्वीमहि
युनीमहि
अवेमहि
यावयेमहि
প্ৰথম পুৰুষ  একবচন
स्तुवीत
सुन्वीत
প্ৰথম পুৰুষ  দ্ৱিৱচন
स्तुवीयाताम्
सुन्वीयाताम्
युनीयाताम्
अवेयाताम्
यावयेयाताम्
প্ৰথম পুৰুষ  বহুবচন
स्तुवीरन्
सुन्वीरन्
युनीरन्
अवेरन्
মধ্যম পুৰুষ  একবচন
स्तुवीथाः
सुन्वीथाः
युनीथाः
अवेथाः
মধ্যম পুৰুষ  দ্ৱিৱচন
स्तुवीयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
अवेयाथाम्
यावयेयाथाम्
মধ্যম পুৰুষ  বহুবচন
स्तुवीध्वम्
सुन्वीध्वम्
युनीध्वम्
अवेध्वम्
यावयेध्वम्
উত্তম পুৰুষ  একবচন
स्तुवीय
सुन्वीय
উত্তম পুৰুষ  দ্ৱিৱচন
स्तुवीवहि
सुन्वीवहि
युनीवहि
अवेवहि
উত্তম পুৰুষ  বহুবচন
स्तुवीमहि
सुन्वीमहि
युनीमहि
अवेमहि