ष्ठिव् - ष्ठिवुँ - निरसने केचिदिहेमं न पठन्ति दिवादिः ৰ বিভিন্ন লকাৰৰ তুলনা


 
প্ৰথম  একবচন
ष्ठीव्यति
ष्ठीव्यते
टिष्ठेव
टिष्ठिवे
ष्ठेविता
ष्ठेविता
ष्ठेविष्यति
ष्ठेविष्यते
ष्ठीव्यतात् / ष्ठीव्यताद् / ष्ठीव्यतु
ष्ठीव्यताम्
अष्ठीव्यत् / अष्ठीव्यद्
अष्ठीव्यत
ष्ठीव्येत् / ष्ठीव्येद्
ष्ठीव्येत
ष्ठीव्यात् / ष्ठीव्याद्
ष्ठेविषीष्ट
अष्ठेवीत् / अष्ठेवीद्
अष्ठेवि
अष्ठेविष्यत् / अष्ठेविष्यद्
अष्ठेविष्यत
প্ৰথম  দ্ৱিৱচন
ष्ठीव्यतः
ष्ठीव्येते
टिष्ठिवतुः
टिष्ठिवाते
ष्ठेवितारौ
ष्ठेवितारौ
ष्ठेविष्यतः
ष्ठेविष्येते
ष्ठीव्यताम्
ष्ठीव्येताम्
अष्ठीव्यताम्
अष्ठीव्येताम्
ष्ठीव्येताम्
ष्ठीव्येयाताम्
ष्ठीव्यास्ताम्
ष्ठेविषीयास्ताम्
अष्ठेविष्टाम्
अष्ठेविषाताम्
अष्ठेविष्यताम्
अष्ठेविष्येताम्
প্ৰথম  বহুবচন
ष्ठीव्यन्ति
ष्ठीव्यन्ते
टिष्ठिवुः
टिष्ठिविरे
ष्ठेवितारः
ष्ठेवितारः
ष्ठेविष्यन्ति
ष्ठेविष्यन्ते
ष्ठीव्यन्तु
ष्ठीव्यन्ताम्
अष्ठीव्यन्
अष्ठीव्यन्त
ष्ठीव्येयुः
ष्ठीव्येरन्
ष्ठीव्यासुः
ष्ठेविषीरन्
अष्ठेविषुः
अष्ठेविषत
अष्ठेविष्यन्
अष्ठेविष्यन्त
মধ্যম  একবচন
ष्ठीव्यसि
ष्ठीव्यसे
टिष्ठेविथ
टिष्ठिविषे
ष्ठेवितासि
ष्ठेवितासे
ष्ठेविष्यसि
ष्ठेविष्यसे
ष्ठीव्यतात् / ष्ठीव्यताद् / ष्ठीव्य
ष्ठीव्यस्व
अष्ठीव्यः
अष्ठीव्यथाः
ष्ठीव्येः
ष्ठीव्येथाः
ष्ठीव्याः
ष्ठेविषीष्ठाः
अष्ठेवीः
अष्ठेविष्ठाः
अष्ठेविष्यः
अष्ठेविष्यथाः
মধ্যম  দ্ৱিৱচন
ष्ठीव्यथः
ष्ठीव्येथे
टिष्ठिवथुः
टिष्ठिवाथे
ष्ठेवितास्थः
ष्ठेवितासाथे
ष्ठेविष्यथः
ष्ठेविष्येथे
ष्ठीव्यतम्
ष्ठीव्येथाम्
अष्ठीव्यतम्
अष्ठीव्येथाम्
ष्ठीव्येतम्
ष्ठीव्येयाथाम्
ष्ठीव्यास्तम्
ष्ठेविषीयास्थाम्
अष्ठेविष्टम्
अष्ठेविषाथाम्
अष्ठेविष्यतम्
अष्ठेविष्येथाम्
মধ্যম  বহুবচন
ष्ठीव्यथ
ष्ठीव्यध्वे
टिष्ठिव
टिष्ठिविढ्वे / टिष्ठिविध्वे
ष्ठेवितास्थ
ष्ठेविताध्वे
ष्ठेविष्यथ
ष्ठेविष्यध्वे
ष्ठीव्यत
ष्ठीव्यध्वम्
अष्ठीव्यत
अष्ठीव्यध्वम्
ष्ठीव्येत
ष्ठीव्येध्वम्
ष्ठीव्यास्त
ष्ठेविषीढ्वम् / ष्ठेविषीध्वम्
अष्ठेविष्ट
अष्ठेविढ्वम् / अष्ठेविध्वम्
अष्ठेविष्यत
अष्ठेविष्यध्वम्
উত্তম  একবচন
ष्ठीव्यामि
ष्ठीव्ये
टिष्ठेव
टिष्ठिवे
ष्ठेवितास्मि
ष्ठेविताहे
ष्ठेविष्यामि
ष्ठेविष्ये
ष्ठीव्यानि
ष्ठीव्यै
अष्ठीव्यम्
अष्ठीव्ये
ष्ठीव्येयम्
ष्ठीव्येय
ष्ठीव्यासम्
ष्ठेविषीय
अष्ठेविषम्
अष्ठेविषि
अष्ठेविष्यम्
अष्ठेविष्ये
উত্তম  দ্ৱিৱচন
ष्ठीव्यावः
ष्ठीव्यावहे
टिष्ठिविव
टिष्ठिविवहे
ष्ठेवितास्वः
ष्ठेवितास्वहे
ष्ठेविष्यावः
ष्ठेविष्यावहे
ष्ठीव्याव
ष्ठीव्यावहै
अष्ठीव्याव
अष्ठीव्यावहि
ष्ठीव्येव
ष्ठीव्येवहि
ष्ठीव्यास्व
ष्ठेविषीवहि
अष्ठेविष्व
अष्ठेविष्वहि
अष्ठेविष्याव
अष्ठेविष्यावहि
উত্তম  বহুবচন
ष्ठीव्यामः
ष्ठीव्यामहे
टिष्ठिविम
टिष्ठिविमहे
ष्ठेवितास्मः
ष्ठेवितास्महे
ष्ठेविष्यामः
ष्ठेविष्यामहे
ष्ठीव्याम
ष्ठीव्यामहै
अष्ठीव्याम
अष्ठीव्यामहि
ष्ठीव्येम
ष्ठीव्येमहि
ष्ठीव्यास्म
ष्ठेविषीमहि
अष्ठेविष्म
अष्ठेविष्महि
अष्ठेविष्याम
अष्ठेविष्यामहि
প্ৰথম পুৰুষ  একবচন
ष्ठीव्यतात् / ष्ठीव्यताद् / ष्ठीव्यतु
अष्ठीव्यत् / अष्ठीव्यद्
ष्ठीव्येत् / ष्ठीव्येद्
ष्ठीव्यात् / ष्ठीव्याद्
अष्ठेवीत् / अष्ठेवीद्
अष्ठेविष्यत् / अष्ठेविष्यद्
প্ৰথমা  দ্ৱিৱচন
अष्ठेविष्येताम्
প্ৰথমা  বহুবচন
মধ্যম পুৰুষ  একবচন
ष्ठीव्यतात् / ष्ठीव्यताद् / ष्ठीव्य
মধ্যম পুৰুষ  দ্ৱিৱচন
अष्ठेविष्येथाम्
মধ্যম পুৰুষ  বহুবচন
टिष्ठिविढ्वे / टिष्ठिविध्वे
ष्ठेविषीढ्वम् / ष्ठेविषीध्वम्
अष्ठेविढ्वम् / अष्ठेविध्वम्
अष्ठेविष्यध्वम्
উত্তম পুৰুষ  একবচন
উত্তম পুৰুষ  দ্ৱিৱচন
উত্তম পুৰুষ  বহুবচন