व्ये - व्येञ् संवरणे भ्वादिः - কৰ্তৰি প্ৰয়োগ আশীৰ্লিঙ্ লকাৰ আত্মনে পদ ৰ তুলনা


 
প্ৰথম পুৰুষ  একবচন
व्येषीष्ट / व्यासीष्ट
वासीष्ट
ह्वेषीष्ट / ह्वासीष्ट
প্ৰথম পুৰুষ  দ্ৱিৱচন
व्येषीयास्ताम् / व्यासीयास्ताम्
वासीयास्ताम्
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
প্ৰথম পুৰুষ  বহুবচন
व्येषीरन् / व्यासीरन्
वासीरन्
ह्वेषीरन् / ह्वासीरन्
মধ্যম পুৰুষ  একবচন
व्येषीष्ठाः / व्यासीष्ठाः
वासीष्ठाः
ह्वेषीष्ठाः / ह्वासीष्ठाः
মধ্যম পুৰুষ  দ্ৱিৱচন
व्येषीयास्थाम् / व्यासीयास्थाम्
वासीयास्थाम्
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
মধ্যম পুৰুষ  বহুবচন
व्येषीढ्वम् / व्यासीध्वम्
वासीध्वम्
ह्वेषीढ्वम् / ह्वासीध्वम्
উত্তম পুৰুষ  একবচন
व्येषीय / व्यासीय
वासीय
ह्वेषीय / ह्वासीय
উত্তম পুৰুষ  দ্ৱিৱচন
व्येषीवहि / व्यासीवहि
वासीवहि
ह्वेषीवहि / ह्वासीवहि
উত্তম পুৰুষ  বহুবচন
व्येषीमहि / व्यासीमहि
वासीमहि
ह्वेषीमहि / ह्वासीमहि
প্ৰথম পুৰুষ  একবচন
व्येषीष्ट / व्यासीष्ट
ह्वेषीष्ट / ह्वासीष्ट
প্ৰথম পুৰুষ  দ্ৱিৱচন
व्येषीयास्ताम् / व्यासीयास्ताम्
वासीयास्ताम्
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
প্ৰথম পুৰুষ  বহুবচন
व्येषीरन् / व्यासीरन्
ह्वेषीरन् / ह्वासीरन्
মধ্যম পুৰুষ  একবচন
व्येषीष्ठाः / व्यासीष्ठाः
ह्वेषीष्ठाः / ह्वासीष्ठाः
মধ্যম পুৰুষ  দ্ৱিৱচন
व्येषीयास्थाम् / व्यासीयास्थाम्
वासीयास्थाम्
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
মধ্যম পুৰুষ  বহুবচন
व्येषीढ्वम् / व्यासीध्वम्
ह्वेषीढ्वम् / ह्वासीध्वम्
উত্তম পুৰুষ  একবচন
व्येषीय / व्यासीय
ह्वेषीय / ह्वासीय
উত্তম পুৰুষ  দ্ৱিৱচন
व्येषीवहि / व्यासीवहि
ह्वेषीवहि / ह्वासीवहि
উত্তম পুৰুষ  বহুবচন
व्येषीमहि / व्यासीमहि
ह्वेषीमहि / ह्वासीमहि