व्यच् - व्यचँ व्याजीकरणे तुदादिः - কৰ্তৰি প্ৰয়োগ লঙ্ লকাৰ পৰস্মৈ পদ ৰ তুলনা


 
প্ৰথম পুৰুষ  একবচন
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
প্ৰথম পুৰুষ  দ্ৱিৱচন
अविचताम्
आञ्चताम्
अपचताम्
अवक्ताम्
अविङ्क्ताम्
প্ৰথম পুৰুষ  বহুবচন
अविचन्
आञ्चन्
अपचन्
अवचन्
अविञ्चन्
মধ্যম পুৰুষ  একবচন
अविचः
आञ्चः
अपचः
अवक् / अवग्
अविनक् / अविनग्
মধ্যম পুৰুষ  দ্ৱিৱচন
अविचतम्
आञ्चतम्
अपचतम्
अवक्तम्
अविङ्क्तम्
মধ্যম পুৰুষ  বহুবচন
अविचत
आञ्चत
अपचत
अवक्त
अविङ्क्त
উত্তম পুৰুষ  একবচন
अविचम्
आञ्चम्
अपचम्
अवचम्
अविनचम्
উত্তম পুৰুষ  দ্ৱিৱচন
अविचाव
आञ्चाव
अपचाव
अवच्व
अविञ्च्व
উত্তম পুৰুষ  বহুবচন
अविचाम
आञ्चाम
अपचाम
अवच्म
अविञ्च्म
প্ৰথম পুৰুষ  একবচন
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
প্ৰথম পুৰুষ  দ্ৱিৱচন
अपचताम्
अवक्ताम्
अविङ्क्ताम्
প্ৰথম পুৰুষ  বহুবচন
अपचन्
মধ্যম পুৰুষ  একবচন
अवक् / अवग्
अविनक् / अविनग्
মধ্যম পুৰুষ  দ্ৱিৱচন
अपचतम्
अविङ्क्तम्
মধ্যম পুৰুষ  বহুবচন
উত্তম পুৰুষ  একবচন
अपचम्
উত্তম পুৰুষ  দ্ৱিৱচন
अपचाव
উত্তম পুৰুষ  বহুবচন
अपचाम