वा - वा गतिगन्धनयोः अदादिः - কৰ্তৰি প্ৰয়োগ ৱিধিলিঙ্ লকাৰ পৰস্মৈ পদ ৰ তুলনা


 
প্ৰথম পুৰুষ  একবচন
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
প্ৰথম পুৰুষ  দ্ৱিৱচন
वायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
প্ৰথম পুৰুষ  বহুবচন
वायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
মধ্যম পুৰুষ  একবচন
वायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
মধ্যম পুৰুষ  দ্ৱিৱচন
वायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
মধ্যম পুৰুষ  বহুবচন
वायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
উত্তম পুৰুষ  একবচন
वायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
উত্তম পুৰুষ  দ্ৱিৱচন
वायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
উত্তম পুৰুষ  বহুবচন
वायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम
প্ৰথম পুৰুষ  একবচন
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
প্ৰথম পুৰুষ  দ্ৱিৱচন
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
প্ৰথম পুৰুষ  বহুবচন
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
মধ্যম পুৰুষ  একবচন
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
মধ্যম পুৰুষ  দ্ৱিৱচন
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
মধ্যম পুৰুষ  বহুবচন
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
উত্তম পুৰুষ  একবচন
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
উত্তম পুৰুষ  দ্ৱিৱচন
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
উত্তম পুৰুষ  বহুবচন
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम