मुद् - मुदँ संसर्गे चुरादिः - কৰ্তৰি প্ৰয়োগ লোট্ লকাৰ পৰস্মৈ পদ ৰ তুলনা


 
প্ৰথম পুৰুষ  একবচন
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
প্ৰথম পুৰুষ  দ্ৱিৱচন
मोदयताम्
क्ष्वेदताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
প্ৰথম পুৰুষ  বহুবচন
मोदयन्तु
क्ष्वेदन्तु
तुदन्तु
भिन्दन्तु
মধ্যম পুৰুষ  একবচন
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
মধ্যম পুৰুষ  দ্ৱিৱচন
मोदयतम्
क्ष्वेदतम्
तुदतम्
भिन्तम् / भिन्त्तम्
মধ্যম পুৰুষ  বহুবচন
मोदयत
क्ष्वेदत
तुदत
भिन्त / भिन्त्त
উত্তম পুৰুষ  একবচন
मोदयानि
क्ष्वेदानि
तुदानि
भिनदानि
উত্তম পুৰুষ  দ্ৱিৱচন
मोदयाव
क्ष्वेदाव
तुदाव
भिनदाव
উত্তম পুৰুষ  বহুবচন
मोदयाम
क्ष्वेदाम
तुदाम
भिनदाम
প্ৰথম পুৰুষ  একবচন
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
প্ৰথম পুৰুষ  দ্ৱিৱচন
मोदयताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
প্ৰথম পুৰুষ  বহুবচন
मोदयन्तु
तुदन्तु
भिन्दन्तु
মধ্যম পুৰুষ  একবচন
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
মধ্যম পুৰুষ  দ্ৱিৱচন
भिन्तम् / भिन्त्तम्
মধ্যম পুৰুষ  বহুবচন
भिन्त / भिन्त्त
উত্তম পুৰুষ  একবচন
উত্তম পুৰুষ  দ্ৱিৱচন
উত্তম পুৰুষ  বহুবচন