भ्रम् - भ्रमुँ चलने भ्वादिः - কৰ্তৰি প্ৰয়োগ লঙ্ লকাৰ পৰস্মৈ পদ ৰ তুলনা


 
প্ৰথম পুৰুষ  একবচন
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अचम्नोत् / अचम्नोद्
প্ৰথম পুৰুষ  দ্ৱিৱচন
अभ्राम्यताम् / अभ्रमताम्
अचम्नुताम्
প্ৰথম পুৰুষ  বহুবচন
अभ्राम्यन् / अभ्रमन्
अचम्नुवन्
মধ্যম পুৰুষ  একবচন
अभ्राम्यः / अभ्रमः
अचम्नोः
মধ্যম পুৰুষ  দ্ৱিৱচন
अभ्राम्यतम् / अभ्रमतम्
अचम्नुतम्
মধ্যম পুৰুষ  বহুবচন
अभ्राम्यत / अभ्रमत
अचम्नुत
উত্তম পুৰুষ  একবচন
अभ्राम्यम् / अभ्रमम्
अचम्नवम्
উত্তম পুৰুষ  দ্ৱিৱচন
अभ्राम्याव / अभ्रमाव
अचम्नुव
উত্তম পুৰুষ  বহুবচন
अभ्राम्याम / अभ्रमाम
अचम्नुम
প্ৰথম পুৰুষ  একবচন
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अचम्नोत् / अचम्नोद्
প্ৰথম পুৰুষ  দ্ৱিৱচন
अभ्राम्यताम् / अभ्रमताम्
প্ৰথম পুৰুষ  বহুবচন
अभ्राम्यन् / अभ्रमन्
মধ্যম পুৰুষ  একবচন
अभ्राम्यः / अभ्रमः
মধ্যম পুৰুষ  দ্ৱিৱচন
अभ्राम्यतम् / अभ्रमतम्
মধ্যম পুৰুষ  বহুবচন
अभ्राम्यत / अभ्रमत
উত্তম পুৰুষ  একবচন
अभ्राम्यम् / अभ्रमम्
উত্তম পুৰুষ  দ্ৱিৱচন
अभ्राम्याव / अभ्रमाव
উত্তম পুৰুষ  বহুবচন
अभ्राम्याम / अभ्रमाम