दुर् + तर्द् - तर्दँ - हिंसायाम् भ्वादिः ৰ বিভিন্ন লকাৰৰ তুলনা


 
প্ৰথম  একবচন
दुस्तर्दति
दुस्तर्द्यते
दुस्ततर्द
दुस्ततर्दे
दुस्तर्दिता
दुस्तर्दिता
दुस्तर्दिष्यति
दुस्तर्दिष्यते
दुस्तर्दतात् / दुस्तर्दताद् / दुस्तर्दतु
दुस्तर्द्यताम्
दुरतर्दत् / दुरतर्दद्
दुरतर्द्यत
दुस्तर्देत् / दुस्तर्देद्
दुस्तर्द्येत
दुस्तर्द्यात् / दुस्तर्द्याद्
दुस्तर्दिषीष्ट
दुरतर्दीत् / दुरतर्दीद्
दुरतर्दि
दुरतर्दिष्यत् / दुरतर्दिष्यद्
दुरतर्दिष्यत
প্ৰথম  দ্ৱিৱচন
दुस्तर्दतः
दुस्तर्द्येते
दुस्ततर्दतुः
दुस्ततर्दाते
दुस्तर्दितारौ
दुस्तर्दितारौ
दुस्तर्दिष्यतः
दुस्तर्दिष्येते
दुस्तर्दताम्
दुस्तर्द्येताम्
दुरतर्दताम्
दुरतर्द्येताम्
दुस्तर्देताम्
दुस्तर्द्येयाताम्
दुस्तर्द्यास्ताम्
दुस्तर्दिषीयास्ताम्
दुरतर्दिष्टाम्
दुरतर्दिषाताम्
दुरतर्दिष्यताम्
दुरतर्दिष्येताम्
প্ৰথম  বহুবচন
दुस्तर्दन्ति
दुस्तर्द्यन्ते
दुस्ततर्दुः
दुस्ततर्दिरे
दुस्तर्दितारः
दुस्तर्दितारः
दुस्तर्दिष्यन्ति
दुस्तर्दिष्यन्ते
दुस्तर्दन्तु
दुस्तर्द्यन्ताम्
दुरतर्दन्
दुरतर्द्यन्त
दुस्तर्देयुः
दुस्तर्द्येरन्
दुस्तर्द्यासुः
दुस्तर्दिषीरन्
दुरतर्दिषुः
दुरतर्दिषत
दुरतर्दिष्यन्
दुरतर्दिष्यन्त
মধ্যম  একবচন
दुस्तर्दसि
दुस्तर्द्यसे
दुस्ततर्दिथ
दुस्ततर्दिषे
दुस्तर्दितासि
दुस्तर्दितासे
दुस्तर्दिष्यसि
दुस्तर्दिष्यसे
दुस्तर्दतात् / दुस्तर्दताद् / दुस्तर्द
दुस्तर्द्यस्व
दुरतर्दः
दुरतर्द्यथाः
दुस्तर्देः
दुस्तर्द्येथाः
दुस्तर्द्याः
दुस्तर्दिषीष्ठाः
दुरतर्दीः
दुरतर्दिष्ठाः
दुरतर्दिष्यः
दुरतर्दिष्यथाः
মধ্যম  দ্ৱিৱচন
दुस्तर्दथः
दुस्तर्द्येथे
दुस्ततर्दथुः
दुस्ततर्दाथे
दुस्तर्दितास्थः
दुस्तर्दितासाथे
दुस्तर्दिष्यथः
दुस्तर्दिष्येथे
दुस्तर्दतम्
दुस्तर्द्येथाम्
दुरतर्दतम्
दुरतर्द्येथाम्
दुस्तर्देतम्
दुस्तर्द्येयाथाम्
दुस्तर्द्यास्तम्
दुस्तर्दिषीयास्थाम्
दुरतर्दिष्टम्
दुरतर्दिषाथाम्
दुरतर्दिष्यतम्
दुरतर्दिष्येथाम्
মধ্যম  বহুবচন
दुस्तर्दथ
दुस्तर्द्यध्वे
दुस्ततर्द
दुस्ततर्दिध्वे
दुस्तर्दितास्थ
दुस्तर्दिताध्वे
दुस्तर्दिष्यथ
दुस्तर्दिष्यध्वे
दुस्तर्दत
दुस्तर्द्यध्वम्
दुरतर्दत
दुरतर्द्यध्वम्
दुस्तर्देत
दुस्तर्द्येध्वम्
दुस्तर्द्यास्त
दुस्तर्दिषीध्वम्
दुरतर्दिष्ट
दुरतर्दिढ्वम्
दुरतर्दिष्यत
दुरतर्दिष्यध्वम्
উত্তম  একবচন
दुस्तर्दामि
दुस्तर्द्ये
दुस्ततर्द
दुस्ततर्दे
दुस्तर्दितास्मि
दुस्तर्दिताहे
दुस्तर्दिष्यामि
दुस्तर्दिष्ये
दुस्तर्दानि
दुस्तर्द्यै
दुरतर्दम्
दुरतर्द्ये
दुस्तर्देयम्
दुस्तर्द्येय
दुस्तर्द्यासम्
दुस्तर्दिषीय
दुरतर्दिषम्
दुरतर्दिषि
दुरतर्दिष्यम्
दुरतर्दिष्ये
উত্তম  দ্ৱিৱচন
दुस्तर्दावः
दुस्तर्द्यावहे
दुस्ततर्दिव
दुस्ततर्दिवहे
दुस्तर्दितास्वः
दुस्तर्दितास्वहे
दुस्तर्दिष्यावः
दुस्तर्दिष्यावहे
दुस्तर्दाव
दुस्तर्द्यावहै
दुरतर्दाव
दुरतर्द्यावहि
दुस्तर्देव
दुस्तर्द्येवहि
दुस्तर्द्यास्व
दुस्तर्दिषीवहि
दुरतर्दिष्व
दुरतर्दिष्वहि
दुरतर्दिष्याव
दुरतर्दिष्यावहि
উত্তম  বহুবচন
दुस्तर्दामः
दुस्तर्द्यामहे
दुस्ततर्दिम
दुस्ततर्दिमहे
दुस्तर्दितास्मः
दुस्तर्दितास्महे
दुस्तर्दिष्यामः
दुस्तर्दिष्यामहे
दुस्तर्दाम
दुस्तर्द्यामहै
दुरतर्दाम
दुरतर्द्यामहि
दुस्तर्देम
दुस्तर्द्येमहि
दुस्तर्द्यास्म
दुस्तर्दिषीमहि
दुरतर्दिष्म
दुरतर्दिष्महि
दुरतर्दिष्याम
दुरतर्दिष्यामहि
প্ৰথম পুৰুষ  একবচন
दुस्तर्दति
दुस्तर्द्यते
दुस्तर्दिता
दुस्तर्दिता
दुस्तर्दिष्यति
दुस्तर्दिष्यते
दुस्तर्दतात् / दुस्तर्दताद् / दुस्तर्दतु
दुस्तर्द्यताम्
दुरतर्दत् / दुरतर्दद्
दुरतर्द्यत
दुस्तर्देत् / दुस्तर्देद्
दुस्तर्द्यात् / दुस्तर्द्याद्
दुस्तर्दिषीष्ट
दुरतर्दीत् / दुरतर्दीद्
दुरतर्दिष्यत् / दुरतर्दिष्यद्
दुरतर्दिष्यत
প্ৰথমা  দ্ৱিৱচন
दुस्तर्दतः
दुस्तर्द्येते
दुस्ततर्दतुः
दुस्ततर्दाते
दुस्तर्दितारौ
दुस्तर्दितारौ
दुस्तर्दिष्यतः
दुस्तर्दिष्येते
दुस्तर्दताम्
दुस्तर्द्येताम्
दुरतर्दताम्
दुरतर्द्येताम्
दुस्तर्देताम्
दुस्तर्द्येयाताम्
दुस्तर्द्यास्ताम्
दुस्तर्दिषीयास्ताम्
दुरतर्दिष्टाम्
दुरतर्दिषाताम्
दुरतर्दिष्यताम्
दुरतर्दिष्येताम्
প্ৰথমা  বহুবচন
दुस्तर्दन्ति
दुस्तर्द्यन्ते
दुस्ततर्दुः
दुस्ततर्दिरे
दुस्तर्दितारः
दुस्तर्दितारः
दुस्तर्दिष्यन्ति
दुस्तर्दिष्यन्ते
दुस्तर्दन्तु
दुस्तर्द्यन्ताम्
दुरतर्द्यन्त
दुस्तर्द्येरन्
दुस्तर्द्यासुः
दुस्तर्दिषीरन्
दुरतर्दिषुः
दुरतर्दिष्यन्
दुरतर्दिष्यन्त
মধ্যম পুৰুষ  একবচন
दुस्तर्दसि
दुस्तर्द्यसे
दुस्ततर्दिथ
दुस्ततर्दिषे
दुस्तर्दितासि
दुस्तर्दितासे
दुस्तर्दिष्यसि
दुस्तर्दिष्यसे
दुस्तर्दतात् / दुस्तर्दताद् / दुस्तर्द
दुस्तर्द्यस्व
दुरतर्द्यथाः
दुस्तर्द्येथाः
दुस्तर्दिषीष्ठाः
दुरतर्दिष्ठाः
दुरतर्दिष्यः
दुरतर्दिष्यथाः
মধ্যম পুৰুষ  দ্ৱিৱচন
दुस्तर्दथः
दुस्तर्द्येथे
दुस्ततर्दथुः
दुस्ततर्दाथे
दुस्तर्दितास्थः
दुस्तर्दितासाथे
दुस्तर्दिष्यथः
दुस्तर्दिष्येथे
दुस्तर्दतम्
दुस्तर्द्येथाम्
दुरतर्दतम्
दुरतर्द्येथाम्
दुस्तर्द्येयाथाम्
दुस्तर्द्यास्तम्
दुस्तर्दिषीयास्थाम्
दुरतर्दिष्टम्
दुरतर्दिषाथाम्
दुरतर्दिष्यतम्
दुरतर्दिष्येथाम्
মধ্যম পুৰুষ  বহুবচন
दुस्तर्द्यध्वे
दुस्ततर्दिध्वे
दुस्तर्दितास्थ
दुस्तर्दिताध्वे
दुस्तर्दिष्यथ
दुस्तर्दिष्यध्वे
दुस्तर्द्यध्वम्
दुरतर्द्यध्वम्
दुस्तर्द्येध्वम्
दुस्तर्द्यास्त
दुस्तर्दिषीध्वम्
दुरतर्दिष्ट
दुरतर्दिढ्वम्
दुरतर्दिष्यत
दुरतर्दिष्यध्वम्
উত্তম পুৰুষ  একবচন
दुस्तर्दामि
दुस्तर्द्ये
दुस्तर्दितास्मि
दुस्तर्दिताहे
दुस्तर्दिष्यामि
दुस्तर्दिष्ये
दुस्तर्दानि
दुस्तर्द्यै
दुरतर्द्ये
दुस्तर्द्यासम्
दुरतर्दिषम्
दुरतर्दिष्यम्
दुरतर्दिष्ये
উত্তম পুৰুষ  দ্ৱিৱচন
दुस्तर्दावः
दुस्तर्द्यावहे
दुस्ततर्दिव
दुस्ततर्दिवहे
दुस्तर्दितास्वः
दुस्तर्दितास्वहे
दुस्तर्दिष्यावः
दुस्तर्दिष्यावहे
दुस्तर्द्यावहै
दुरतर्द्यावहि
दुस्तर्द्येवहि
दुस्तर्द्यास्व
दुस्तर्दिषीवहि
दुरतर्दिष्व
दुरतर्दिष्वहि
दुरतर्दिष्याव
दुरतर्दिष्यावहि
উত্তম পুৰুষ  বহুবচন
दुस्तर्दामः
दुस्तर्द्यामहे
दुस्ततर्दिम
दुस्ततर्दिमहे
दुस्तर्दितास्मः
दुस्तर्दितास्महे
दुस्तर्दिष्यामः
दुस्तर्दिष्यामहे
दुस्तर्द्यामहै
दुरतर्द्यामहि
दुस्तर्द्येमहि
दुस्तर्द्यास्म
दुस्तर्दिषीमहि
दुरतर्दिष्म
दुरतर्दिष्महि
दुरतर्दिष्याम
दुरतर्दिष्यामहि