तुद् - तुदँ व्यथने तुदादिः - কৰ্তৰি প্ৰয়োগ লট্ লকাৰ আত্মনে পদ ৰ তুলনা


 
প্ৰথম পুৰুষ  একবচন
तुदते
भिन्ते / भिन्त्ते
वन्दते
मोदते
ऊर्दते
मेदते
क्रन्दते
প্ৰথম পুৰুষ  দ্ৱিৱচন
तुदेते
भिन्दाते
वन्देते
मोदेते
ऊर्देते
मेदेते
क्रन्देते
প্ৰথম পুৰুষ  বহুবচন
तुदन्ते
भिन्दते
वन्दन्ते
मोदन्ते
ऊर्दन्ते
मेदन्ते
क्रन्दन्ते
মধ্যম পুৰুষ  একবচন
तुदसे
भिन्त्से
वन्दसे
मोदसे
ऊर्दसे
मेदसे
क्रन्दसे
মধ্যম পুৰুষ  দ্ৱিৱচন
तुदेथे
भिन्दाथे
वन्देथे
मोदेथे
ऊर्देथे
मेदेथे
क्रन्देथे
মধ্যম পুৰুষ  বহুবচন
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
वन्दध्वे
मोदध्वे
ऊर्दध्वे
मेदध्वे
क्रन्दध्वे
উত্তম পুৰুষ  একবচন
तुदे
भिन्दे
वन्दे
मोदे
ऊर्दे
मेदे
क्रन्दे
উত্তম পুৰুষ  দ্ৱিৱচন
तुदावहे
भिन्द्वहे
वन्दावहे
मोदावहे
ऊर्दावहे
मेदावहे
क्रन्दावहे
উত্তম পুৰুষ  বহুবচন
तुदामहे
भिन्द्महे
वन्दामहे
मोदामहे
ऊर्दामहे
मेदामहे
क्रन्दामहे
প্ৰথম পুৰুষ  একবচন
भिन्ते / भिन्त्ते
প্ৰথম পুৰুষ  দ্ৱিৱচন
भिन्दाते
প্ৰথম পুৰুষ  বহুবচন
तुदन्ते
मोदन्ते
মধ্যম পুৰুষ  একবচন
भिन्त्से
মধ্যম পুৰুষ  দ্ৱিৱচন
भिन्दाथे
মধ্যম পুৰুষ  বহুবচন
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
मोदध्वे
উত্তম পুৰুষ  একবচন
উত্তম পুৰুষ  দ্ৱিৱচন
तुदावहे
भिन्द्वहे
मोदावहे
উত্তম পুৰুষ  বহুবচন
तुदामहे
भिन्द्महे
मोदामहे