तुद् - तुदँ व्यथने तुदादिः - কৰ্তৰি প্ৰয়োগ লঙ্ লকাৰ আত্মনে পদ ৰ তুলনা


 
প্ৰথম পুৰুষ  একবচন
अतुदत
अभिन्त / अभिन्त्त
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
প্ৰথম পুৰুষ  দ্ৱিৱচন
अतुदेताम्
अभिन्दाताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
প্ৰথম পুৰুষ  বহুবচন
अतुदन्त
अभिन्दत
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
মধ্যম পুৰুষ  একবচন
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
মধ্যম পুৰুষ  দ্ৱিৱচন
अतुदेथाम्
अभिन्दाथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
মধ্যম পুৰুষ  বহুবচন
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
উত্তম পুৰুষ  একবচন
अतुदे
अभिन्दि
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
উত্তম পুৰুষ  দ্ৱিৱচন
अतुदावहि
अभिन्द्वहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
উত্তম পুৰুষ  বহুবচন
अतुदामहि
अभिन्द्महि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
প্ৰথম পুৰুষ  একবচন
अभिन्त / अभिन्त्त
প্ৰথম পুৰুষ  দ্ৱিৱচন
अतुदेताम्
अभिन्दाताम्
अमोदेताम्
अमेदेताम्
প্ৰথম পুৰুষ  বহুবচন
अतुदन्त
अमोदन्त
মধ্যম পুৰুষ  একবচন
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अमोदथाः
মধ্যম পুৰুষ  দ্ৱিৱচন
अतुदेथाम्
अभिन्दाथाम्
अमोदेथाम्
अमेदेथाम्
মধ্যম পুৰুষ  বহুবচন
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अमोदध्वम्
अमेदध्वम्
উত্তম পুৰুষ  একবচন
উত্তম পুৰুষ  দ্ৱিৱচন
अतुदावहि
अभिन्द्वहि
अमोदावहि
अमेदावहि
উত্তম পুৰুষ  বহুবচন
अतुदामहि
अभिन्द्महि
अमोदामहि
अमेदामहि