गॄ - गॄ शब्दे क्र्यादिः - কৰ্তৰি প্ৰয়োগ লুট্ লকাৰ পৰস্মৈ পদ ৰ তুলনা


 
প্ৰথম পুৰুষ  একবচন
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
প্ৰথম পুৰুষ  দ্ৱিৱচন
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
প্ৰথম পুৰুষ  বহুবচন
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
মধ্যম পুৰুষ  একবচন
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
মধ্যম পুৰুষ  দ্ৱিৱচন
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
মধ্যম পুৰুষ  বহুবচন
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
উত্তম পুৰুষ  একবচন
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
উত্তম পুৰুষ  দ্ৱিৱচন
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
উত্তম পুৰুষ  বহুবচন
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः
প্ৰথম পুৰুষ  একবচন
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
প্ৰথম পুৰুষ  দ্ৱিৱচন
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
প্ৰথম পুৰুষ  বহুবচন
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
মধ্যম পুৰুষ  একবচন
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
মধ্যম পুৰুষ  দ্ৱিৱচন
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
মধ্যম পুৰুষ  বহুবচন
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
উত্তম পুৰুষ  একবচন
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
উত্তম পুৰুষ  দ্ৱিৱচন
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
উত্তম পুৰুষ  বহুবচন
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः