कृ - डुकृञ् करणे तनादिः - কৰ্তৰি প্ৰয়োগ লঙ্ লকাৰ পৰস্মৈ পদ ৰ তুলনা


 
প্ৰথম পুৰুষ  একবচন
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
প্ৰথম পুৰুষ  দ্ৱিৱচন
अकुरुताम्
अहरताम्
अदृणुताम्
अघारयताम्
প্ৰথম পুৰুষ  বহুবচন
अकुर्वन्
अहरन्
अदृण्वन्
अघारयन्
মধ্যম পুৰুষ  একবচন
अकरोः
अहरः
अदृणोः
अघारयः
মধ্যম পুৰুষ  দ্ৱিৱচন
अकुरुतम्
अहरतम्
अदृणुतम्
अघारयतम्
মধ্যম পুৰুষ  বহুবচন
अकुरुत
अहरत
अदृणुत
अघारयत
উত্তম পুৰুষ  একবচন
अकरवम्
अहरम्
अदृणवम्
अघारयम्
উত্তম পুৰুষ  দ্ৱিৱচন
अकुर्व
अहराव
अदृण्व / अदृणुव
अघारयाव
উত্তম পুৰুষ  বহুবচন
अकुर्म
अहराम
अदृण्म / अदृणुम
अघारयाम
প্ৰথম পুৰুষ  একবচন
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
প্ৰথম পুৰুষ  দ্ৱিৱচন
अकुरुताम्
अहरताम्
अदृणुताम्
প্ৰথম পুৰুষ  বহুবচন
अकुर्वन्
अहरन्
अदृण्वन्
মধ্যম পুৰুষ  একবচন
अकरोः
মধ্যম পুৰুষ  দ্ৱিৱচন
अकुरुतम्
अहरतम्
अदृणुतम्
মধ্যম পুৰুষ  বহুবচন
अकुरुत
উত্তম পুৰুষ  একবচন
अकरवम्
अहरम्
উত্তম পুৰুষ  দ্ৱিৱচন
अकुर्व
अहराव
अदृण्व / अदृणुव
উত্তম পুৰুষ  বহুবচন
अकुर्म
अहराम
अदृण्म / अदृणुम