कक् - ककँ - लौल्ये भ्वादिः ৰ বিভিন্ন লকাৰৰ তুলনা


 
প্ৰথম  একবচন
ककते
कक्यते
चकके
चकके
ककिता
ककिता
ककिष्यते
ककिष्यते
ककताम्
कक्यताम्
अककत
अकक्यत
ककेत
कक्येत
ककिषीष्ट
ककिषीष्ट
अककिष्ट
अकाकि
अककिष्यत
अककिष्यत
প্ৰথম  দ্ৱিৱচন
ककेते
कक्येते
चककाते
चककाते
ककितारौ
ककितारौ
ककिष्येते
ककिष्येते
ककेताम्
कक्येताम्
अककेताम्
अकक्येताम्
ककेयाताम्
कक्येयाताम्
ककिषीयास्ताम्
ककिषीयास्ताम्
अककिषाताम्
अककिषाताम्
अककिष्येताम्
अककिष्येताम्
প্ৰথম  বহুবচন
ककन्ते
कक्यन्ते
चककिरे
चककिरे
ककितारः
ककितारः
ककिष्यन्ते
ककिष्यन्ते
ककन्ताम्
कक्यन्ताम्
अककन्त
अकक्यन्त
ककेरन्
कक्येरन्
ककिषीरन्
ककिषीरन्
अककिषत
अककिषत
अककिष्यन्त
अककिष्यन्त
মধ্যম  একবচন
ककसे
कक्यसे
चककिषे
चककिषे
ककितासे
ककितासे
ककिष्यसे
ककिष्यसे
ककस्व
कक्यस्व
अककथाः
अकक्यथाः
ककेथाः
कक्येथाः
ककिषीष्ठाः
ककिषीष्ठाः
अककिष्ठाः
अककिष्ठाः
अककिष्यथाः
अककिष्यथाः
মধ্যম  দ্ৱিৱচন
ककेथे
कक्येथे
चककाथे
चककाथे
ककितासाथे
ककितासाथे
ककिष्येथे
ककिष्येथे
ककेथाम्
कक्येथाम्
अककेथाम्
अकक्येथाम्
ककेयाथाम्
कक्येयाथाम्
ककिषीयास्थाम्
ककिषीयास्थाम्
अककिषाथाम्
अककिषाथाम्
अककिष्येथाम्
अककिष्येथाम्
মধ্যম  বহুবচন
ककध्वे
कक्यध्वे
चककिध्वे
चककिध्वे
ककिताध्वे
ककिताध्वे
ककिष्यध्वे
ककिष्यध्वे
ककध्वम्
कक्यध्वम्
अककध्वम्
अकक्यध्वम्
ककेध्वम्
कक्येध्वम्
ककिषीध्वम्
ककिषीध्वम्
अककिढ्वम्
अककिढ्वम्
अककिष्यध्वम्
अककिष्यध्वम्
উত্তম  একবচন
कके
कक्ये
चकके
चकके
ककिताहे
ककिताहे
ककिष्ये
ककिष्ये
ककै
कक्यै
अकके
अकक्ये
ककेय
कक्येय
ककिषीय
ककिषीय
अककिषि
अककिषि
अककिष्ये
अककिष्ये
উত্তম  দ্ৱিৱচন
ककावहे
कक्यावहे
चककिवहे
चककिवहे
ककितास्वहे
ककितास्वहे
ककिष्यावहे
ककिष्यावहे
ककावहै
कक्यावहै
अककावहि
अकक्यावहि
ककेवहि
कक्येवहि
ककिषीवहि
ककिषीवहि
अककिष्वहि
अककिष्वहि
अककिष्यावहि
अककिष्यावहि
উত্তম  বহুবচন
ककामहे
कक्यामहे
चककिमहे
चककिमहे
ककितास्महे
ककितास्महे
ककिष्यामहे
ककिष्यामहे
ककामहै
कक्यामहै
अककामहि
अकक्यामहि
ककेमहि
कक्येमहि
ककिषीमहि
ककिषीमहि
अककिष्महि
अककिष्महि
अककिष्यामहि
अककिष्यामहि
প্ৰথম পুৰুষ  একবচন
প্ৰথমা  দ্ৱিৱচন
প্ৰথমা  বহুবচন
মধ্যম পুৰুষ  একবচন
মধ্যম পুৰুষ  দ্ৱিৱচন
মধ্যম পুৰুষ  বহুবচন
উত্তম পুৰুষ  একবচন
উত্তম পুৰুষ  দ্ৱিৱচন
উত্তম পুৰুষ  বহুবচন