उख् - उखँ - गत्यर्थः भ्वादिः ৰ বিভিন্ন লকাৰৰ তুলনা


 
প্ৰথম  একবচন
ओखति
उख्यते
उवोख
ऊखे
ओखिता
ओखिता
ओखिष्यति
ओखिष्यते
ओखतात् / ओखताद् / ओखतु
उख्यताम्
औखत् / औखद्
औख्यत
ओखेत् / ओखेद्
उख्येत
उख्यात् / उख्याद्
ओखिषीष्ट
औखीत् / औखीद्
औखि
औखिष्यत् / औखिष्यद्
औखिष्यत
প্ৰথম  দ্ৱিৱচন
ओखतः
उख्येते
ऊखतुः
ऊखाते
ओखितारौ
ओखितारौ
ओखिष्यतः
ओखिष्येते
ओखताम्
उख्येताम्
औखताम्
औख्येताम्
ओखेताम्
उख्येयाताम्
उख्यास्ताम्
ओखिषीयास्ताम्
औखिष्टाम्
औखिषाताम्
औखिष्यताम्
औखिष्येताम्
প্ৰথম  বহুবচন
ओखन्ति
उख्यन्ते
ऊखुः
ऊखिरे
ओखितारः
ओखितारः
ओखिष्यन्ति
ओखिष्यन्ते
ओखन्तु
उख्यन्ताम्
औखन्
औख्यन्त
ओखेयुः
उख्येरन्
उख्यासुः
ओखिषीरन्
औखिषुः
औखिषत
औखिष्यन्
औखिष्यन्त
মধ্যম  একবচন
ओखसि
उख्यसे
उवोखिथ
ऊखिषे
ओखितासि
ओखितासे
ओखिष्यसि
ओखिष्यसे
ओखतात् / ओखताद् / ओख
उख्यस्व
औखः
औख्यथाः
ओखेः
उख्येथाः
उख्याः
ओखिषीष्ठाः
औखीः
औखिष्ठाः
औखिष्यः
औखिष्यथाः
মধ্যম  দ্ৱিৱচন
ओखथः
उख्येथे
ऊखथुः
ऊखाथे
ओखितास्थः
ओखितासाथे
ओखिष्यथः
ओखिष्येथे
ओखतम्
उख्येथाम्
औखतम्
औख्येथाम्
ओखेतम्
उख्येयाथाम्
उख्यास्तम्
ओखिषीयास्थाम्
औखिष्टम्
औखिषाथाम्
औखिष्यतम्
औखिष्येथाम्
মধ্যম  বহুবচন
ओखथ
उख्यध्वे
ऊख
ऊखिध्वे
ओखितास्थ
ओखिताध्वे
ओखिष्यथ
ओखिष्यध्वे
ओखत
उख्यध्वम्
औखत
औख्यध्वम्
ओखेत
उख्येध्वम्
उख्यास्त
ओखिषीध्वम्
औखिष्ट
औखिढ्वम्
औखिष्यत
औखिष्यध्वम्
উত্তম  একবচন
ओखामि
उख्ये
उवोख
ऊखे
ओखितास्मि
ओखिताहे
ओखिष्यामि
ओखिष्ये
ओखानि
उख्यै
औखम्
औख्ये
ओखेयम्
उख्येय
उख्यासम्
ओखिषीय
औखिषम्
औखिषि
औखिष्यम्
औखिष्ये
উত্তম  দ্ৱিৱচন
ओखावः
उख्यावहे
ऊखिव
ऊखिवहे
ओखितास्वः
ओखितास्वहे
ओखिष्यावः
ओखिष्यावहे
ओखाव
उख्यावहै
औखाव
औख्यावहि
ओखेव
उख्येवहि
उख्यास्व
ओखिषीवहि
औखिष्व
औखिष्वहि
औखिष्याव
औखिष्यावहि
উত্তম  বহুবচন
ओखामः
उख्यामहे
ऊखिम
ऊखिमहे
ओखितास्मः
ओखितास्महे
ओखिष्यामः
ओखिष्यामहे
ओखाम
उख्यामहै
औखाम
औख्यामहि
ओखेम
उख्येमहि
उख्यास्म
ओखिषीमहि
औखिष्म
औखिष्महि
औखिष्याम
औखिष्यामहि
প্ৰথম পুৰুষ  একবচন
ओखतात् / ओखताद् / ओखतु
औखिष्यत् / औखिष्यद्
প্ৰথমা  দ্ৱিৱচন
প্ৰথমা  বহুবচন
মধ্যম পুৰুষ  একবচন
ओखतात् / ओखताद् / ओख
মধ্যম পুৰুষ  দ্ৱিৱচন
মধ্যম পুৰুষ  বহুবচন
উত্তম পুৰুষ  একবচন
উত্তম পুৰুষ  দ্ৱিৱচন
উত্তম পুৰুষ  বহুবচন