सर्व শব্দ ৰূপ - সৰ্বনাম

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
सर्वम्
सर्वे
सर्वाणि
সম্বোধন
सर्व
सर्वे
सर्वाणि
দ্বিতীয়া
सर्वम्
सर्वे
सर्वाणि
তৃতীয়া
सर्वेण
सर्वाभ्याम्
सर्वैः
চতুৰ্থী
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
পঞ্চমী
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
ষষ্ঠী
सर्वस्य
सर्वयोः
सर्वेषाम्
সপ্তমী
सर्वस्मिन्
सर्वयोः
सर्वेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
सर्वम्
सर्वे
सर्वाणि
সম্বোধন
सर्व
सर्वे
सर्वाणि
দ্বিতীয়া
सर्वम्
सर्वे
सर्वाणि
তৃতীয়া
सर्वेण
सर्वाभ्याम्
सर्वैः
চতুৰ্থী
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
পঞ্চমী
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
ষষ্ঠী
सर्वस्य
सर्वयोः
सर्वेषाम्
সপ্তমী
सर्वस्मिन्
सर्वयोः
सर्वेषु


অন্য