यतर শব্দ ৰূপ - সৰ্বনাম

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
यतरत् / यतरद्
यतरे
यतराणि
সম্বোধন
यतरत् / यतरद्
यतरे
यतराणि
দ্বিতীয়া
यतरत् / यतरद्
यतरे
यतराणि
তৃতীয়া
यतरेण
यतराभ्याम्
यतरैः
চতুৰ্থী
यतरस्मै
यतराभ्याम्
यतरेभ्यः
পঞ্চমী
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ষষ্ঠী
यतरस्य
यतरयोः
यतरेषाम्
সপ্তমী
यतरस्मिन्
यतरयोः
यतरेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
यतरत् / यतरद्
यतरे
यतराणि
সম্বোধন
यतरत् / यतरद्
यतरे
यतराणि
দ্বিতীয়া
यतरत् / यतरद्
यतरे
यतराणि
তৃতীয়া
यतरेण
यतराभ्याम्
यतरैः
চতুৰ্থী
यतरस्मै
यतराभ्याम्
यतरेभ्यः
পঞ্চমী
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ষষ্ঠী
यतरस्य
यतरयोः
यतरेषाम्
সপ্তমী
यतरस्मिन्
यतरयोः
यतरेषु


অন্য