पूर्वा শব্দ ৰূপ - সৰ্বনাম

(স্ত্ৰীলিংগ)

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
पूर्वा
पूर्वे
पूर्वाः
সম্বোধন
पूर्वे
पूर्वे
पूर्वाः
দ্বিতীয়া
पूर्वाम्
पूर्वे
पूर्वाः
তৃতীয়া
पूर्वया
पूर्वाभ्याम्
पूर्वाभिः
চতুৰ্থী
पूर्वस्यै
पूर्वाभ्याम्
पूर्वाभ्यः
পঞ্চমী
पूर्वस्याः
पूर्वाभ्याम्
पूर्वाभ्यः
ষষ্ঠী
पूर्वस्याः
पूर्वयोः
पूर्वासाम्
সপ্তমী
पूर्वस्याम्
पूर्वयोः
पूर्वासु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
पूर्वा
पूर्वे
पूर्वाः
সম্বোধন
पूर्वे
पूर्वे
पूर्वाः
দ্বিতীয়া
पूर्वाम्
पूर्वे
पूर्वाः
তৃতীয়া
पूर्वया
पूर्वाभ्याम्
पूर्वाभिः
চতুৰ্থী
पूर्वस्यै
पूर्वाभ्याम्
पूर्वाभ्यः
পঞ্চমী
पूर्वस्याः
पूर्वाभ्याम्
पूर्वाभ्यः
ষষ্ঠী
पूर्वस्याः
पूर्वयोः
पूर्वासाम्
সপ্তমী
पूर्वस्याम्
पूर्वयोः
पूर्वासु


অন্য