त्वा শব্দ ৰূপ - সৰ্বনাম

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
त्वा
त्वे
त्वाः
সম্বোধন
त्वे
त्वे
त्वाः
দ্বিতীয়া
त्वाम्
त्वे
त्वाः
তৃতীয়া
त्वया
त्वाभ्याम्
त्वाभिः
চতুৰ্থী
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
পঞ্চমী
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
ষষ্ঠী
त्वस्याः
त्वयोः
त्वासाम्
সপ্তমী
त्वस्याम्
त्वयोः
त्वासु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
त्वा
त्वे
त्वाः
সম্বোধন
त्वे
त्वे
त्वाः
দ্বিতীয়া
त्वाम्
त्वे
त्वाः
তৃতীয়া
त्वया
त्वाभ्याम्
त्वाभिः
চতুৰ্থী
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
পঞ্চমী
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
ষষ্ঠী
त्वस्याः
त्वयोः
त्वासाम्
সপ্তমী
त्वस्याम्
त्वयोः
त्वासु


অন্য