कतर শব্দ ৰূপ - সৰ্বনাম

(ক্লীৱলিংগ)

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कतरत् / कतरद्
कतरे
कतराणि
সম্বোধন
कतरत् / कतरद्
कतरे
कतराणि
দ্বিতীয়া
कतरत् / कतरद्
कतरे
कतराणि
তৃতীয়া
कतरेण
कतराभ्याम्
कतरैः
চতুৰ্থী
कतरस्मै
कतराभ्याम्
कतरेभ्यः
পঞ্চমী
कतरस्मात् / कतरस्माद्
कतराभ्याम्
कतरेभ्यः
ষষ্ঠী
कतरस्य
कतरयोः
कतरेषाम्
সপ্তমী
कतरस्मिन्
कतरयोः
कतरेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कतरत् / कतरद्
कतरे
कतराणि
সম্বোধন
कतरत् / कतरद्
कतरे
कतराणि
দ্বিতীয়া
कतरत् / कतरद्
कतरे
कतराणि
তৃতীয়া
कतरेण
कतराभ्याम्
कतरैः
চতুৰ্থী
कतरस्मै
कतराभ्याम्
कतरेभ्यः
পঞ্চমী
कतरस्मात् / कतरस्माद्
कतराभ्याम्
कतरेभ्यः
ষষ্ঠী
कतरस्य
कतरयोः
कतरेषाम्
সপ্তমী
कतरस्मिन्
कतरयोः
कतरेषु


অন্য