कतम শব্দ ৰূপ - সৰ্বনাম

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कतमत् / कतमद्
कतमे
कतमानि
সম্বোধন
कतमत् / कतमद्
कतमे
कतमानि
দ্বিতীয়া
कतमत् / कतमद्
कतमे
कतमानि
তৃতীয়া
कतमेन
कतमाभ्याम्
कतमैः
চতুৰ্থী
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
পঞ্চমী
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ষষ্ঠী
कतमस्य
कतमयोः
कतमेषाम्
সপ্তমী
कतमस्मिन्
कतमयोः
कतमेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कतमत् / कतमद्
कतमे
कतमानि
সম্বোধন
कतमत् / कतमद्
कतमे
कतमानि
দ্বিতীয়া
कतमत् / कतमद्
कतमे
कतमानि
তৃতীয়া
कतमेन
कतमाभ्याम्
कतमैः
চতুৰ্থী
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
পঞ্চমী
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ষষ্ঠী
कतमस्य
कतमयोः
कतमेषाम्
সপ্তমী
कतमस्मिन्
कतमयोः
कतमेषु


অন্য