एतद् - (नपुं) ৰ তুলনা


 
প্ৰথমা  একবচন
एतत् / एतद्
एषः
एषा
स्यः
त्वम्
अहम्
स्या
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
প্ৰথমা  দ্ৱিৱচন
एते
एतौ
एते
त्यौ
युवाम्
आवाम्
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
প্ৰথমা  বহুবচন
एतानि
एते
एताः
त्ये
यूयम्
वयम्
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
সম্বোধন  একবচন
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
সম্বোধন  দ্ৱিৱচন
उपनिषदौ
पुष्करसदौ
विदी
সম্বোধন  বহুবচন
उपनिषदः
पुष्करसदः
विन्दि
দ্বিতীয়া  একবচন
एनत् / एनद् / एतत् / एतद्
एनम् / एतम्
एनाम् / एताम्
त्यम्
त्वाम् / त्वा
माम् / मा
त्याम्
त्यत् / त्यद्
उपनिषदम्
पुष्करसदम्
वित् / विद्
দ্বিতীয়া  দ্ৱিৱচন
एने / एते
एनौ / एतौ
एने / एते
त्यौ
युवाम् / वाम्
आवाम् / नौ
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
দ্বিতীয়া  বহুবচন
एनानि / एतानि
एनान् / एतान्
एनाः / एताः
त्यान्
युष्मान् / वः
अस्मान् / नः
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
তৃতীয়া  একবচন
एनेन / एतेन
एनेन / एतेन
एनया / एतया
त्येन
त्वया
मया
त्यया
त्येन
उपनिषदा
पुष्करसदा
विदा
তৃতীয়া  দ্ৱিৱচন
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
তৃতীয়া  বহুবচন
एतैः
एतैः
एताभिः
त्यैः
युष्माभिः
अस्माभिः
त्याभिः
त्यैः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
চতুৰ্থী  একবচন
एतस्मै
एतस्मै
एतस्यै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्यै
त्यस्मै
उपनिषदे
पुष्करसदे
विदे
চতুৰ্থী  দ্ৱিৱচন
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
চতুৰ্থী  বহুবচন
एतेभ्यः
एतेभ्यः
एताभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
পঞ্চমী  একবচন
एतस्मात् / एतस्माद्
एतस्मात् / एतस्माद्
एतस्याः
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
उपनिषदः
पुष्करसदः
विदः
পঞ্চমী  দ্ৱিৱচন
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
পঞ্চমী  বহুবচন
एतेभ्यः
एतेभ्यः
एताभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ষষ্ঠী  একবচন
एतस्य
एतस्य
एतस्याः
त्यस्य
तव / ते
मम / मे
त्यस्याः
त्यस्य
उपनिषदः
पुष्करसदः
विदः
ষষ্ঠী  দ্ৱিৱচন
एनयोः / एतयोः
एनयोः / एतयोः
एनयोः / एतयोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
ষষ্ঠী  বহুবচন
एतेषाम्
एतेषाम्
एतासाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
সপ্তমী  একবচন
एतस्मिन्
एतस्मिन्
एतस्याम्
त्यस्मिन्
त्वयि
मयि
त्यस्याम्
त्यस्मिन्
उपनिषदि
पुष्करसदि
विदि
সপ্তমী  দ্ৱিৱচন
एनयोः / एतयोः
एनयोः / एतयोः
एनयोः / एतयोः
त्ययोः
युवयोः
आवयोः
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
সপ্তমী  বহুবচন
एतेषु
एतेषु
एतासु
त्येषु
युष्मासु
अस्मासु
त्यासु
त्येषु
उपनिषत्सु
पुष्करसत्सु
वित्सु
প্ৰথমা  একবচন
एतत् / एतद्
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
প্ৰথমা  দ্ৱিৱচন
पुष्करसदौ
প্ৰথমা  বহুবচন
पुष्करसदः
विन्दि
সম্বোধন  একবচন
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
সম্বোধন  দ্ৱিৱচন
पुष्करसदौ
সম্বোধন  বহুবচন
पुष्करसदः
विन्दि
দ্বিতীয়া  একবচন
एनत् / एनद् / एतत् / एतद्
एनम् / एतम्
एनाम् / एताम्
त्वाम् / त्वा
माम् / मा
त्यत् / त्यद्
पुष्करसदम्
वित् / विद्
দ্বিতীয়া  দ্ৱিৱচন
एने / एते
एनौ / एतौ
एने / एते
युवाम् / वाम्
आवाम् / नौ
पुष्करसदौ
দ্বিতীয়া  বহুবচন
एनानि / एतानि
एनान् / एतान्
एनाः / एताः
त्यान्
युष्मान् / वः
अस्मान् / नः
पुष्करसदः
विन्दि
তৃতীয়া  একবচন
एनेन / एतेन
एनेन / एतेन
एनया / एतया
पुष्करसदा
তৃতীয়া  দ্ৱিৱচন
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
তৃতীয়া  বহুবচন
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
চতুৰ্থী  একবচন
एतस्मै
एतस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्मै
पुष्करसदे
চতুৰ্থী  দ্ৱিৱচন
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
চতুৰ্থী  বহুবচন
एतेभ्यः
एतेभ्यः
एताभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
পঞ্চমী  একবচন
एतस्मात् / एतस्माद्
एतस्मात् / एतस्माद्
एतस्याः
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
पुष्करसदः
পঞ্চমী  দ্ৱিৱচন
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
পঞ্চমী  বহুবচন
एतेभ्यः
एतेभ्यः
एताभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ষষ্ঠী  একবচন
एतस्य
एतस्याः
त्यस्य
त्यस्याः
पुष्करसदः
ষষ্ঠী  দ্ৱিৱচন
एनयोः / एतयोः
एनयोः / एतयोः
एनयोः / एतयोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
पुष्करसदोः
ষষ্ঠী  বহুবচন
एतेषाम्
एतेषाम्
एतासाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
সপ্তমী  একবচন
एतस्मिन्
एतस्मिन्
एतस्याम्
त्यस्मिन्
त्यस्याम्
त्यस्मिन्
पुष्करसदि
সপ্তমী  দ্ৱিৱচন
एनयोः / एतयोः
एनयोः / एतयोः
एनयोः / एतयोः
त्ययोः
पुष्करसदोः
সপ্তমী  বহুবচন
एतेषु
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु