इदकम् - (पुं) ৰ তুলনা


 
প্ৰথমা  একবচন
अयकम्
कः
का
किम्
প্ৰথমা  দ্ৱিৱচন
इमकौ
कौ
के
के
প্ৰথমা  বহুবচন
इमके
के
काः
कानि
সম্বোধন  একবচন
সম্বোধন  দ্ৱিৱচন
সম্বোধন  বহুবচন
দ্বিতীয়া  একবচন
एनम् / इमकम्
कम्
काम्
किम्
দ্বিতীয়া  দ্ৱিৱচন
एनौ / इमकौ
कौ
के
के
দ্বিতীয়া  বহুবচন
एनान् / इमकान्
कान्
काः
कानि
তৃতীয়া  একবচন
एनेन / इमकेन
केन
कया
केन
তৃতীয়া  দ্ৱিৱচন
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
তৃতীয়া  বহুবচন
एभिः / इमकेभिः
कैः
काभिः
कैः
চতুৰ্থী  একবচন
अस्मै / इमकस्मै
कस्मै
कस्यै
कस्मै
চতুৰ্থী  দ্ৱিৱচন
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
চতুৰ্থী  বহুবচন
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
পঞ্চমী  একবচন
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्याः
कस्मात् / कस्माद्
পঞ্চমী  দ্ৱিৱচন
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
পঞ্চমী  বহুবচন
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
ষষ্ঠী  একবচন
अस्य / इमकस्य
कस्य
कस्याः
कस्य
ষষ্ঠী  দ্ৱিৱচন
एनयोः / इमकयोः
कयोः
कयोः
कयोः
ষষ্ঠী  বহুবচন
एषाम् / इमकेषाम्
केषाम्
कासाम्
केषाम्
সপ্তমী  একবচন
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
সপ্তমী  দ্ৱিৱচন
एनयोः / इमकयोः
कयोः
कयोः
कयोः
সপ্তমী  বহুবচন
एषु / इमकेषु
केषु
कासु
केषु
প্ৰথমা  একবচন
প্ৰথমা  দ্ৱিৱচন
প্ৰথমা  বহুবচন
সম্বোধন  একবচন
সম্বোধন  দ্ৱিৱচন
সম্বোধন  বহুবচন
দ্বিতীয়া  একবচন
एनम् / इमकम्
দ্বিতীয়া  দ্ৱিৱচন
एनौ / इमकौ
দ্বিতীয়া  বহুবচন
एनान् / इमकान्
তৃতীয়া  একবচন
एनेन / इमकेन
তৃতীয়া  দ্ৱিৱচন
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
তৃতীয়া  বহুবচন
एभिः / इमकेभिः
চতুৰ্থী  একবচন
अस्मै / इमकस्मै
कस्मै
চতুৰ্থী  দ্ৱিৱচন
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
চতুৰ্থী  বহুবচন
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
পঞ্চমী  একবচন
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्मात् / कस्माद्
পঞ্চমী  দ্ৱিৱচন
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
পঞ্চমী  বহুবচন
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
ষষ্ঠী  একবচন
अस्य / इमकस्य
ষষ্ঠী  দ্ৱিৱচন
एनयोः / इमकयोः
ষষ্ঠী  বহুবচন
एषाम् / इमकेषाम्
केषाम्
केषाम्
সপ্তমী  একবচন
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
সপ্তমী  দ্ৱিৱচন
एनयोः / इमकयोः
সপ্তমী  বহুবচন
एषु / इमकेषु